________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी,
॥५
॥
यदर्थे ' किलिस्सइत्ति ' क्लेशं सहते, तामेव यतनां 'चिय इति' निश्चयेन नैव करोति मूर्खः, तत्र पूर्वोक्तः पशूपकरणदृष्टांतो ज्ञेयः ॥ ४ ॥
॥ मूलम् ॥-अरिहंता नगवतो । अहियं व हियं व नवि इहं किंचि ॥ वारंति कारयंति य । चित्तूर्ण जणं बला हवे ॥ ४॥ व्याख्या-अरिहंता इति' अर्हतो रागषरहिताः, नगो ज्ञानं विद्यते येषां ते नगवंतः, अहितं वाडाचरतां पुरुषाणां हियंवत्ति' हितं वाडाचरतां नैव 'हंति ' अस्मिन् संसारे किंचित्स्तोकमात्रमपि, अहितं न वारयति, हितं चन कारयंति. 'चित्तूणं इति' गृहीत्वा जनं बलात् हस्ते. तर्हि किं कुर्वतीत्याह-॥ ४ ॥
॥ मूलम् ॥ नवएस पुण दिति य । जेण चरिएण कितिनिलयाई ॥ देवाणवि हुँति पडू । किमंग पुण मणुअमित्ताणं ॥ ४ ॥ व्याख्या-' नवएसं इति' पुनस्तत्तादृशमुपदेशं धर्मोपदेशे ते ददति, येनोपदेशेनाचरितेन, यस्मिन्नुपदेशे समाचरिते सतीत्यर्थः, कीर्ति- निलयानां कीर्तिस्थानानामेतादृशानां देवानामपि स प्रभुः स्वामी नवति, किं पुनः ‘अंगेति' शिष्यामंत्रणे मनुजमात्राणां मनुष्याणां प्रभुनवति, तत्र किमाश्चर्यमित्यर्थः ॥ भए॥
र
॥५४॥
For Private And Personal