________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटो.
॥५४॥
धर्म परिपाल्य स्वर्गन्नाग्बनूव. एवमन्येऽपि ये परपीडां न कुर्वैति, तेऽपि स्वर्गसौख्यनाजो नवंतीति सुलसदृष्टांतोऽष्टषष्टितमः ॥ ६ ॥
॥ मूलम् ।।-मूलगकुदंडगादाम-गाणि नच्छुलघंटियाश्य ॥ पिझे अपरितंतो। चनप्पया ननिय पसूवि ॥ ६ ॥ व्याख्या- मूलग इति ' पशूनां बंधनार्थ मूलकीलकः 'कु. दंगाति' लघुवत्सबंधनकीलः ' कोलीडो' इति लोकनाषया. दामगाणित्ति ' पशूनां रज्जुमयानि बंधनानि. नच्छुलशब्देन पशूनां गलघंटिका, इत्यादिपशुयोग्यान्युपकरणानि अपरि. श्रांतः सन् पिंडयति मेलयति, परं गृहे चतुःपदा न संति, गोमहिष्योऽपि न वर्तते, अथ च पशवोऽजैडकादयोऽपि न विद्यते. एवं यथा पशुविना पशूपकरणमेलनं व्यथै ॥ ४६॥
॥ मूलम् ॥ तद वचपायदंडग-नवगरणे जयणकजमुज्जुत्तो ॥ जस्सठाए किलिस्स। तंचिय मूढो नवि करे ॥ ७ ॥ व्याख्या- तह इति' तथा तदविवेकी पुमान व स्त्राणि कल्पकादी/न, पात्राणि, दंक एव दंडक इत्याद्युपकरण इत्युपकरणमेलनविषये यतनायाः कार्यार्थ — नज्जुत्तो इति' नद्युतः सन्नुपकरणानि मेलयतीत्यर्थः, 'जस्सठाए इति'
SHO
॥५४॥
For Private And Personal