________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश- धमाः समाचरंति, तेऽवश्यं दुर्गतिगामिनो नवंति, यदि कंटकेऽपि नग्ने महदुःखमवाप्यते मालाटो,
तर्हि अनाथाशरणपशूनां शस्त्रादिना घाते कृते यहुःखं जायते, तस्य किं कथनीयं ? अतः ॥५॥ सृतमनेन पापकुटुंबपोषणेन, मम हिंसाकार्यं नास्ति, तदा कुटुंबवर्गेणोक्तं तत्पापसंविनागं
वयमपि करिष्यामः, परं कुलक्रमो न त्याज्यः ।
इत्यादि बहु कुटुंबाग्रहं ज्ञात्वा तेषां प्रतिबोधनार्थ परशुमादाय स स्वपादस्योपरि किप्तवान, अचेतनश्च नूत्वा नूमौ पतितः, पश्चाच्चेतनावलनानंतरं पूत्कारं कुर्वन स सर्व कुटुंब कि माकार्य कथयतिस्म, मम महती वेदना वर्त्तते, अतो यूयं पृथक् पृथक् विविच्य मे वेदनांक
गृह्णीतेति श्रुत्वा कुटुंबेनोक्तं कथं परकीया वेदना गृहीतुं शक्यते ? तदा सुलसेनोक्तं यदि मदीयेयं वेदना नवनिः स्तोकापि गृहीतुं न शक्यते, तदा कयं मदीयपापग्रहणे समर्था नविष्यति बुद्ध्या स सर्व कुटुंबं प्रतिबोधयामास, पश्चात् व्यतिकरं ज्ञात्वाऽनयकुमारः सुलसगृहमागत्य समाधिं च परिपृच्य कथयतिस्म, धन्योऽसि त्वं, येन नीचकुलोत्पनेनापि त्वया हिंसा नाहतेति तस्य बहुप्रशंसां कृत्वाऽनयकुमारो गतः, क्रमेण सुलसोऽपि बहुकालं श्रा:
॥
४
॥
For Private And Personal