________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
। ३५१ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
ना कृता. ततो विषयेऽत्यंतमनुरागो न विधेय इत्युपदेशः ॥ इति विषयोपरि सत्यकिविद्याघरसंबंध एकोनपंचाशत्तमः ॥ ४५ ॥
॥ मूलम् ॥
सुतवस्सियाण पूया । पलामसक्कार विलयकज्जपरो । बर्द्धपि कम्मम सुहं' | सिढिले | दसारने वा ॥ ६५ ॥ व्याख्या -' सुतवस्तिप्राण इति ' शोजना ये तपस्विनश्वारित्रिस्तेषां महामुनीनामित्यर्थः, पूजा वस्त्रादिदानं, प्रणामो मस्तकेन वंदनं, सत्कारतदीयगुणवर्णनं, विनय ग्रागतेऽन्युवानं, एतेषु कार्येषु परस्तत्परः, एतादृशः पुमान् बधमपि श्रात्मप्रदेशैः सह संश्लिष्टमपि शुनं मध्यमं कर्म शिथिलयति शिथिलं करोति. क इव ? दशारनेता इव, दशाराणां नेता स्वामी कृष्ण इवेति संक्षेपतः संबंधः ||६|| त्र कथा - एकदा विहरन् 'श्रीनेमिजिनो द्वारिकायां समवसृतः, वंदनार्थ सपरिकरः श्रीकृष्णः समायातः, तन्मनस्येतादृशीवा समुत्पन्ना यदद्यादमष्टादशसहस्रसाधून्प्रत्येकं प्रत्येकं द्वादशावर्त्तवंदनेन वदामि, इ
विचार्य स्वकीय तंतुवायेन वीरानिधेन सार्धं सर्वसाधूनां वंदनकदानेन श्रमातुरोऽसौ जगवत्समीपमागत्यैवं वदतिस्म, जगवन्नद्याष्टादश सहस्त्रसाधूनां वंदनदानेनाऽहमंती व खिन्नः, मया
For Private And Personal
मालाट].
॥ ३५१ ॥