________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
॥३५॥
यदा षष्टयधिकशतत्रयसंख्याकानि युहानि कृतानि तदाप्यहमेतादृशो न क्लिन्नः, तदा नगवतो- मालाही तं हे महानुन्नाव यथा वंदनकंदानेन त्वमतीव क्लिन्नस्तथा त्वया लानोऽप्यतिशयेनोपार्जितः, त-५ द्यथा-वंदनदानेन दायिकं सम्यक्त्वं लब्धं, तीर्थकरनामकर्म चोपार्जितं, अथ च संग्रामकरणतो निबइसप्तमनरकपृथ्वीयोग्यं कर्म कपयित्वा तृतीयपृथ्वीयोग्यं स्थापितं. एतावान् लानस्तव - संपन्नः, तत् श्रुत्वा कृष्णेनोक्तं पुनरपि वंदनकं ददामि, येन तृतीयपृथ्वीयोग्यमपि कर्म क
पयामि, तदा नगवतोक्तं नो कृष्ण ! अधुना तादृशो नावो नातायाति, यूयं लोनमध्ये प्र. विष्टाः, तदा पुनरपि कृष्णेनोक्तं नगवन् मम त्वेतावान् लानो जातस्तदा ममानुयायिनो वीरान्निधानस्य तंतुवायस्य कियान लान्नः संपन्नः ? जगवतोक्तं एतस्य केवलं कायक्लेश ए. व, नवतरचंदानुवृत्तित्वमेवानेनाचरितं. ततो नाविना न किंचिदपि फलं. चमन्येनापि नावपूर्वकं साधूनां पूजादिकर्म विधेयमित्युपदेशः ॥ इति पंचाशत्तमः कृष्णप्रबंधः॥
॥३५॥ ॥ मूलम् ॥-अनिगमण वंदण नमं-सरोण पमिपुत्रणेण साहूणं ॥ चिरसंचिपि कम्मं । खरोण विरलतणमुवे ॥ ६६ ।। व्याख्या-'अनिगमण इति' सन्मुखं गमनं तेन,
For Private And Personal