________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटो,
__ उपदेश- वंदनेन ' नमसणेण इति' सामान्यतो नमस्कारकरणेन शरीरनिराबाधत्वादिपवनेन, साधू.
नामेतावत्पदार्थकरणेन चिरसंचितमपि बहुन्नवोपार्जितमपि कर्म पापकर्म कणेन स्तोकका॥३५३॥ लेन विरलत्वमुपैति प्राप्नोति, अर्थात्पापकर्म कयं यातीत्यर्थः ॥ ६६ ॥
॥ मूलम् ॥–के सुसीला सुदमाइ-सऊणु गुरुजणस्सवि सुसीसा ॥ विनलं जणंति सई । जह सीसो चारुदस्स ।। ६७ ॥ व्याख्या-'के इति ' केचित्सुशीला निर्मलश्री स्वन्नाववंतः सु अतिशयेन धर्मवंतः, सऊनाः सर्वोपरिमैत्रिनावतः, एतादृशाः सुशिष्यागु- जनस्यापि स्वकीयगुरोरपि विपुलां विस्तीणों जनयंत्युत्पादयंति श्रज्ञामास्तिक्यलक्षणां, अ.
त्र दृष्टांतमाह-'जह इति ' यथा शिष्यश्चमरुज्ञचार्यस्य श्रज्ञमुत्पादयामासेति दृष्टांतः ॥६७ ॥ अत्र कथानक
श्रीनजयिन्यां महापुरि चराचार्याः समवसृताः, ते चाऽयंतमीलिवः क्रोधयुक्ता- स्ततस्ते स्वशिष्यवर्गेभ्यो दूरतरं तिष्टंति; एतस्मिन्नवसरे तत्रैको नवपरिणीतो व्यवहारिपुत्रः स्वकीयमित्रपरिवृतस्तत्राजगाम; साधूश्च ववंदे, मित्रवालैर्हसितं स्वामिन्नेनं शिष्यं कुरुत?
॥३५३॥
४५
For Private And Personal