________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
मालाटी.
॥३५॥
यदि मां रक्षत तदा तं मारयतेति सर्व सा कथयतिस्म, पश्चाहेश्याया नदरोपरि कमलपत्रा- णि संस्थाप्य राज्ञा खजेन डेदितानि, परं वेश्यायाः शरीरे न मनागपि खजो लग्नः, अनया रीत्या त्वामुहारयिष्याम इति विश्वासमुत्पाद्य सा गृहे मुक्ता. पश्चाशझा रात्रौ निजसेवकाः प्रबन्नं हावपि मारणीयाविति शिज्ञयित्वा वेश्यागृहे मुक्ताः, ते सेवकास्तयापि प्रच्छन्नं रक्षिताः, तदवसरे सत्यकिस्तत्रागतः, नमयया साकं विषयसेवां च करोति यावत्तावत्प्रसन्नस्थराजन्नटै रागत्य योरपि मस्तके दिने.
सा प्रवृत्तिः सत्यकिविद्याधरस्य नंदीश्वरनाम्ना शिष्येण श्रुता, क्रुध्न तेनागत्य नगरोपरि शिला विकुर्विता, कथयतिस्म च नवनिर्मदीयो विद्यागुरुर्मारितोऽस्ति, अतो यादृश्याऽवस्थया मारितस्तयामेव मूर्ति विधाय यदि सर्वे नागराः पूजयंति तदा सर्वानप्यहं मुंचा. मि, नो चेदनया शिलया सर्वानपि चूरयिष्यामीति श्रुत्वा नीतै राजादिन्निस्तथैव युग्मतया मूर्तिः कारापिता, प्रासादमध्ये च स्थापिता, सर्वेऽपि लोकास्तां पूजयितुं लग्नाः, सत्यकिस्तु कालं कृत्वा नरकनूमौ गतः, पश्चात्कियत्कालानंतरं लड़ाकारिकां तां मूर्ति दृष्ट्वा लिंगस्थापन
॥३५॥
For Private And Personal