________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ३४५॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
तन्नगरवास्तव्य या नमानाम्न्या नगरनायिकया तत्प्रतिश्रुतं, पश्वादेकस्मिन् दिने नमा गृहगवास्थिता सत्यकिं विमानमार्गेण गवंतं दृष्ट्वा जापयामास जो चतुरंशिरोमणे! सुरूपजनमुकुटमणे ! तेजोविनिर्जितदिनमणे ! त्वं प्रतिदिनं मुग्धामेव स्त्रियं बांबसि, परमस्मत्सदृशां कामकलाकुशलां दृष्ट्यापि न विलोकयसि, ततः कृतार्थय मदीयमगणं? विलोकयैकवारं काचातुर्यमित्यादिवचनरसरंजितः कटाक्षविक्षेप विक्षिप्तमानसो विमानादवतीर्य स तद्गृहं गतः, तयापि विविधकामक्रीडाविनोदवशतस्तदीयं चित्तमावर्जितं; ततोऽसौ तां विहायान्यत्र कुत्रापि न गच्छति, प्रतिदिनमेव स तत्रायाति, प्रतिदिनमतीवप्रीतिरीतिः प्रवर्ततेस्म.
विश्वासं प्रापयित्वैकवारं तया पृष्टं, कथयत जो स्वामिन् यूयं स्वेच्छया परांगना संगमं कुरुथ, परं न कोऽपि युष्मान्मारयितुं शक्नोति तत्कस्य बलेन ? तदा सत्य किनोक्तं जो वाम लोचने मम विद्यावलमस्ति, तन्मादात्म्येन न कोऽपि मां मारयति. पुनरपि वेश्ययोक्तं तां विद्यां कदापि दूरतो मुंचन वा न वेति ? सत्यकिरुवाच यदा विषयसेवां करोमि तदा विद्यां चामि, तत् श्रुत्वमयया गत्वा राझोऽग्रे कथितं हे राजन एक एवास्य मारलोपायोऽस्ति,
For Private And Personal
मालाट].
॥ ३४५॥