________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश- यि. अश्र नो मित्र त्वया मम पूर्वमुक्तमासीत् यत्त्वां चक्रधरग्रामे समानेष्यामीति, तच्च त- मालाटी,
व वाक्यमन्यथा जायते, यन्मृतां कमलवतीमनुमनुमन्निलषसि तदपि व्यथै, जीवः स्वकी॥३०॥ यकर्मवशतः परनवं याति, चतुरशीतिलकाणि जीवानां योनयः संति, परमेका कर्मानुसार परिणी गतिवति. अतो यत्कार्य क्रियते तत्पंडितेनागामिफलविपाकविचारणपूर्वकं विधेयं र.
नलवृत्त्याऽविमृष्टं विहितं कार्यमायत्यां शल्यवहुःखदायि नवति ततो निवृत्तो नव तस्मा. साहसात्, यतो जीवन्नरो नातानि पश्यति. ततो मदीयवाी श्रुत्वा यदि स्वप्राणान् पालयिष्यसि तदा कदाचित्कमलवत्या अपि संयोगो नविष्यति. अथ यदि मूढत्वेन प्राणत्या. से गं करिष्यसि तदा तस्याः संगमो उर्लन एव. एतद्बटुकवाक्यश्रवणेन किंचित्संजातकमलवतमिलनमनोरथः कुमारः कथयतिस्म, हे मित्र किं मदीया प्रिया त्वया दृष्टास्ति ? किं वा जीवंती केनापि कथितास्ति ? अथवा ज्ञानबलेन किमपि जानासि ? सा मिलिष्यति वा न ॥३०॥ वेति, यत्त्वं ममाग्निप्रवेशतरायं करोषि तत्किं कारणं ?
विप्रेणोक्तं नो कुमार त्वदीया कमलवती प्रिया विधातुः पार्श्वे वर्तते, ज्ञानेनाहं जाना
A
For Private And Personal