________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
॥३१॥
मि, ततो यदि नवान् कथयति तदा ममात्मानं विधातृपार्चे प्रेषयित्वा कमलवतीमत्रानया- मालाटी. मि, तदा कुमारेणोक्तमत्रार्थे बिलंबो न विधेयः, यदीदं सर्व सत्यं नवति कमलवती च पश्यामि, तदाय ममावतारः कृतार्थः, तदा बटुकेनोक्तं नो सुंदर दक्षिणां विना किमपि मंत्रविद्यादि न सिद्ध्यति, तदा कुमारेणोक्तं नो मित्र! पूर्व तव मया मनः समर्पितमस्ति, अधु-) ना तु जीवोऽपि त्वदायत्तः, अतःपरं का दक्षिणा? बटुकेनोक्तं त्वदीयो जीवश्चिरायुः, अहं यदा यन्मार्गयामि तत्त्वया तदा समर्पणीयं, कुमारेणोक्तं मया वरो दत्तस्तत्करिष्यामि; किं बहु कयनेन ? परं मम प्रियां सत्वरमानय ? एवमुक्ते तेन संजीविनी नानी जटिका सर्वेषांक दर्शिता, जवनिकांतरस्थितो ध्यानं कर्तुं स्थितः, कुमारोऽपि प्रमोदमेदुरमनाः संजातः, रा. जादयोऽपि कमलवतीमवलोकयितुं सोत्साहाः संजाताः, महदाश्चर्य नविष्यति यदियं मृतापि कमलवती जीवंती समागमिष्यतीति. महानयं ज्ञानी विप्र इति लोका अपि परस्परं प्रवृत्तिं कुति. तदवसरे तेन जटिका कर्णाद्रतो मुक्ता, तावता कमलवती जाता; जवनिकातो निगता, कुमारेण हर्षोत्फुल्लनयनेन दृष्टा, सत्येयं मदीया कमलवतीप्रिया, ततः सा समागत्य
For Private And Personal