________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥ ३२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
स्वर्त्तुः प्रणामं चकार. सर्वैरपि दृष्टा, तदीयं रूपलावण्यसौभाग्यादि दृष्ट्वा लोका अपि सविस्मयमाचख्युः, यथा स्वर्णाति के पित्तलकं न शोजते तथैतस्याः कमलवत्याः पुरो रत्नवत्यपि न शोभते; युक्तमेतत्कुमारस्याप्येतदर्थमिदं साहसं धन्योऽयं कुमारो, धन्येयं कमलवतीति स्तुतवंतो जनाः स्वस्थानं जग्मुः कुमारोऽपि सहर्षं सपरिवारः समहोत्सवं कमलवतीं स्वावासमानयतिस्म; दिव्याभरणवस्त्र विभूषितया तया सह पंचविषयसुखोपभोगेन सार्थ जन्म मेने.
एकदा कुमारेणोक्तं जो सुलोचने कश्विदेको विप्रस्तवाकारणार्थं विधातृपार्श्वे समागतः, सत्वया दृष्टो वा न वेति श्रुत्वा सविस्मयं कमलवती प्राह जो प्राणेश स एवाद, सर्वोऽपि जटिकावदातो निवेदितः, श्रुत्वा चातीव स संतुष्टः । अथ कमलवत्या चिंतितमयं वल्लनो रaadi मनागपि नावलोकयति, अत्यंत निःस्नेह | जातोऽस्ति प्रतोऽयं ममैवाऽवर्णवादः प्रवर्त्स्यति, यद्यप्यनयाऽपराद्धं तथापि मया तन्निवारणीयं यतः - कृतोपकारस्य प्रत्युपकारकरऐ किमाश्चर्यं ? अपकारिण्यप्युपकारकरणं सल्लक्षणं नक्तंच-नपकारिणि वीतमत्सरे वा । स
For Private And Personal
मालाटी.
॥ ३२ ॥