________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटी.
॥४०॥
प्रापे जातिर्जन्म, जरा वयोर्दा निर्मरणं प्राणवियोगस्तपो यः समुश्स्तं नत्तारयति यस्तस्मि- नेतादृशे जिनवचने हे वत्स गुणानामाकर हणमपि प्रमादो न कार्यः, एवं यावत्कथयति, तदवसरे विजयानाम्नी साध्वी रणसिंहनृपजननी, सापि तत्रागता, तयाप्युक्तं हे वत्स तव जनकेन श्रीधर्मदासगणिना त्वदश्रमियमुपदेशमाला कृतास्ति, तां प्रश्रमतोऽधीष्व ? तदर्थ नावय ? विन्नाव्य चाऽन्यायधर्म विमुच्य प्रधानमोक्षसुखमुपार्जय ? स्वकीयपितुरादेशं कुरु ? एतन्मातृवचनं श्रुत्वा रणसिंहेन तदध्ययनं प्रतिपनं. प्रथमतः श्रीजिनदासगणयः कथयति, तदनु नृपोऽपि तादृशमेव कथयति; एवं चित्रिवारं गणनेन संपूर्णापि तेन तत्कालमधीतोपदेशमाला, तदर्थ चेतसि विचारयन् नावितात्मा संजातो वैराग्यमापनश्चिंतयति धिग्मां किमाचरितं मयाऽज्ञानवशेन, धन्योऽयं मम पिता, येन महारार्थमवधिज्ञानेनागामिस्वरूपं विज्ञाय प्रथमत एवायं ग्रंथो निर्मितः, तदलमनेन विद्यत्पातचंचलेन विषयसखेन. यतःचला लक्ष्मीश्चलाः प्राणा-श्चलं चंचलयौवनं ॥ चलाऽचलेऽस्मिन् संसारे । धर्म एको हि निश्चलः ॥१॥ इति विचार्य गृहमागतो न्यायधर्म पालयन कियता कालेन कमलवतीपुत्र
॥10॥
For Private And Personal