SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मा ॥१७॥ चैव ॥ ज्ञानाप्तिलॊकपूजा प्रशमपरिणतिः प्रेत्य नाकाद्यवाप्ति-श्चारित्रे शिवदायके सुमतय- स्तत्र यत्नं कुरुध्वं ॥१॥ अतश्चारित्रं गृहीत्वाऽनशनविधानेनैतत्प्राप्यते. इति गुरुमुखात् श्रुत्वाऽवंतिसुकुमालेनोक्तं, प्रतिपन्नं चारित्रमनशनं च नावतो मया; गुरुणा ज्ञानेन ज्ञातमेतस्यार्थ इत्यमेव सेत्स्यतीति रात्रौ तस्मै वेषः समर्पितः, तं परिधाय नगराबहिः स्मशानमध्ये कंथेरिकावने स कायोत्सर्गमुश्या स्थितो मार्गे कंटककर्करादिप्रहारतः सुकुमारतरचरणतलादितो रुधिरं प्रस्रवते, प्राग्नवाऽपमानितस्त्रीजीवः शृगाली बहुन्निरपत्यैः परिवृता तत्रागत्य तचरीरं नक्तुिं लग्ना, परं मनागपि स न क्षुब्धः, निश्चलचित्ततया महतीं वेदनामध्यास्य नलिनीगुल्मे स देवत्वेनोत्पन्नः, प्रनाते तत्सर्वं लक्ष्या ज्ञातं, एकां गर्भवती वधूं गृहे मु. तवा नश्या वधूलिः सह चारित्रं गृहीतं. पश्चाद्गृहस्थिताया वध्वाः पुत्रो जातस्तेन स्मशानमध्ये प्रासादः कारितः, प्रतिमा च स्थापिता, स्मशानस्य च महाकाल इति नाम दत्तं. य. था धर्मार्थमवंतिसुकुमालेन स्वकीयं शरीरं त्यक्तं, परं न गृहीतव्रतत्नंगो विहितः, एवमन्येनापि धर्मविषये यतनीयमित्युपदेशः॥ इति चतुर्विंशतितमः संबंधः ॥ २४ ॥ ॥१७॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy