________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
॥५०॥
अनिमुखं सन्मुखं स्थितेति यावत्. आर्यचंदनान्निधाना साध्वी एकदिवसप्रव्रजितस्यापि नि- मालाटी. दोः सन्मुखमागता, तथा साधौ सन्मुखं स्थिते आसनग्रहणमपि न वांगति, आसने न स्थितेत्यर्थः, एतादृशो विनयः सर्वसाध्वीनामपि कथितः, अयं साध्वीनां विनयोपदेशः॥१५॥ अथात्र कथानकं लिख्यते
जंबूझीपे लरतकेत्रे कौशांबीनानी पुरी झापूर्णा जनाकीर्णा च वर्तते. एकस्मिन्नवसरे आर्यचंदनानिधाना जगवतो वईमानस्य प्रश्रमांतेवासिनी बहुसाध्वीपरिवृता श्रावकलोक
पूजिता धर्ममूर्तिराजसामंतश्रेष्टिपौरजनैरनिवंदिता, एतादृशी कौशांबीनगरीचतुष्पश्रमध्ये - महता लोकसमूहेन साई गति, तस्मिन्नवसरे काकंदीपुरात्कोऽपि दरिही तत्र समागतः,
सोऽतीवर्बलो मलिनमूर्तिः, मक्षिकाकोटयो यस्य मुखे लनाः संति, नग्नं नां करे कृत्वाथ स गृहे गृहे लिहाथ पर्यटति, तेन इमकेश मार्गे व्रजंती आर्यचंदना दृष्टा, तस्य विस्मयो ॥५०॥ जातः, किमिदं कौतुकं वर्तते ! किमर्थं बहवो लोका मिलिताः संनि, इति बुद्ध्या कौतुकदर्शनार्थ स साध्वीसमीपमागतः, तदा मस्तके लुंचितकेशा गतानिनिवेशा पवित्रितनूप्रदे
For Private And Personal