________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटी.
नपदेश- बित्त्या स्मर्य ते, संप्रति तीर्थकरविरहेण सकलं प्रवचनमाचार्ये तिष्टति, तीर्थकरानावे श्रा-
चार्या एव प्रवर्तका इत्यर्थः ॥ १२ ॥ अधुना साध्वीनां विनयोमदेशमाह॥४॥ ॥ मूलम् ॥-अणुगम्म नगवई । रायसु अजा सहस्सविं देहिं ॥ तदवि न करे। मा
रणं । परियच तं तदा नूणं ॥ १३ ॥ व्याख्या-'अणुगम्म इति ' अनुगम्यते, नक्तिसे
वार्थ यां लोकाः पश्चालगंतीत्यर्थः, अनुगता वृंदसहस्रैः, समूहसहस्रैः, लोकन्नाषया 'सहसगमे टोलें परवरी' तहवि तथापि साहार्यचंदना मानं न करोति, गर्वं न विदधाति, एताह. शी पूज्यापि ग न करोतीत्याश्चर्यमित्यर्थः ‘परियत्ति ' पर्यवस्यति जानाति तनया नूनं निश्चितं यदं ज्ञानदर्शनचारित्रादिगुणानां माहात्म्यं, परं मम माहात्म्यं नेति सा गर्दै न करोति, तदन्यानिरपि गर्वो न कर्तव्य इत्युपदेशः ॥ १३ ॥
॥ मूलम् ॥-दिणदिस्कियस्स उमगस्त । अनिमुहा अजचंदणा अज्जा ॥ ने आस-
गहणं । सो विणन सब अजाणं ॥ १४ ॥ व्याख्या- दिदिस्कियस्स इति ' दिनदिति10 तस्यापि तदिवसप्रव्रजितस्यापि इमकस्य निदोः साधुवेषं धृत्वा समीपे समागतस्येत्यर्थः,
ए ।
For Private And Personal