________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मुपदेश-
मालाटी.
॥४॥
श्रावी निखिौलनाजनवत्परकथितात्मगुह्यलक्षणं जलं न श्रवति यस्य हृदयात, परगुह्य- मन्यस्मै न प्रकाशयतीत्यर्थः, सौम्यो दर्शनमात्रेणैवाह्लादकारी, वाचा तु विशेषणेत्यर्थः, शिष्यादिहेतवे वस्त्रपात्रपुस्तकादिसंग्रहतत्परः, धर्मवृद्धिहेतवे, न तु लौल्येन; व्यक्षेत्रकालनावाख्यचतुर्विधेष्वन्निग्रहेषु मतिं रक्षति, अनिग्रहस्यापि तपोरूपत्वात्. अविकथनो न बहु ना. षते, स्वकीयां प्रशंसां न करोति वा; अचपलः स्थिरस्वन्नावः, न तु चंचलपरिणाम इत्यर्थः, प्रशांतहृदयः क्रोधादिनिरस्पृष्टचित्तः शांतमूर्निरित्यर्थः, एवंनूतो गुरुगुणैर्विराजमानो गुरुनवति. एतादृशो गुरुर्विशेषेण माननीयः ॥ ११ ॥
॥ मूलम् ॥-कश्यावि जिणवरिंदा । पत्ता अयरामरं पहं दानं ॥ आयरिएहिं पवयएणं । धारिज संपयं सयलं ॥ १२॥ व्याख्या-कदाचिदपि कस्मिन्नपि काले जिनवरेंज्ञ- स्तीर्थकराः प्रवचने मर्यादाविधायिन इत्यर्थः, पथं ज्ञानदर्शनचारित्ररूपं मार्ग ' दान इति नव्येभ्यो दत्वा अजरामरं जरामरणरहितं अर्थान्मोकं प्राप्ता नवंति. तदा तीर्थंकरविरदे श्राचार्यैः प्रवचनं तीर्थ चतुर्वर्णसंघरूपं हादशांगोश्रुतरूपं वा 'धारिज इति' धार्यते, अव्यु
॥ ७ ॥
For Private And Personal