________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ४७ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
6
देया, वयसा बालोऽपि गुरुः शिष्येण नावगणनीय इत्यर्थः, वयःपर्यायाच्यां दीनमपि गीताप्रदीप पुरनकानं इति' पुरतः कृत्वा तं गीतार्थं गुरुत्वेन गृहीत्वेत्यर्थः, मुनयो निःस्पृहाः साधवो विदति विहारं कुर्वति, एवं प्रकृत्यादिनिर्नृप इव गीतार्थो मुनिनिर्माननीयः, गुरुस्तु विशेषेण मान्यः || ९ || अधुना गुरोः स्वरूपमाद
॥ मूलम् ॥ - पडिवो तेयस्सी । जुगप्पहाणागमो महुरवक्को !! गंजीरो धिश्मंतो । नवसपरो यरिन ॥ १० ॥ व्याख्या -' पडिरूवो इति ' प्रतिरूपस्तीर्थकरादीनां प्रतिबिंबाकारः, पुनः कथंभूतो गुरुः ? तेजस्वी दीप्तिमान्, पुनः कथंभूतः ? मधुरवाक्यः पेशलवचनः, पुनः कथंभूतो गंजीरोऽतुः परैरज्ञातहृदयः, पुनः कथंभूतः ? धृतिमान् संतोषवान् निःप्रकंप चित्तः, पुनः कथंभूतः ? उपदेशपरः सङ्घचनैर्मार्गप्रवर्तकः, जव्यानामुपदेशदाने तत्परः, एतादृशः ' आयरिनत्ति ' आचार्यो भवतीत्यर्थः ॥ १० ॥
॥ मूलम् ॥ - परिसावी सोमो । संगहसीलो अनिग्गहमश्य ॥ श्रविकहलो श्रचवलो | पसंत गुरु होइ ॥ ११ ॥ व्याख्या -' अपरीसावी इति ' पुनः कथंभूतः ? अप्रति
For Private And Personal
मालाटी,
॥ ४७ ॥