________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश- ॥मूलम् ॥-जह सुरगणाण इंदो । गहगणतारगणाण जह चंदो ॥ जह य पयाणमालाटी.
नरिंदो । गणस्सवि गुरु तहाणंदो ॥ ॥ व्याख्या-'जह इति' यथेति दृष्टांते, सुरगणा॥४६॥ नां देवसमूहानां मध्ये इंः श्रेष्टः, सर्वेषां देवानां मध्ये य|ः श्रेष्टः, 'जह इति ' यथा ग्र
हा मंगलादयोऽष्टाशीतिसंख्याः, गणा अन्नीच्यादीनि नक्षत्राणि, ताराः कोटाकोटीसंख्यास्तासां गणः समूहस्तन्मध्ये यथा चंः स्वामी, सर्वेषां च ज्योतिषां मध्ये यथा चंशेऽधिकतरः 'जहय ' शब्दन यथा च 'पयाणत्ति' प्रजानां लोकानां मध्ये नरेशे, याज्ञापकर नृपाज्ञां सर्वेऽपि कुवैतीत्यर्थः, ' तह' शब्देन तथा गणस्यापि साधुसमूहस्यापि मध्ये गुरु. राचार्यः, कधनूत आचार्यः? आनंदयतीत्यानंद आह्लादकारीत्यर्थः ॥॥ पुनरपि गुरुं वर्णयति
॥ मूलम् ॥ बालुत्ति महीपालो । न पया परिन्नवश् एस गुरुनवमा ॥ जंवा पुरन या कानं । विहरंति मुणी तदा सोवि ॥ ॥ व्याख्या-'बालुत्ति' बालुनि बालक इति बु. ॥ ६ ॥
झ्या या महीपालः पृथ्वीपालो बालकस्तथापि प्रजालोकस्तं राजानं न परानवति, न तिरस्करोति, बालकोपि राजा प्रजानां मान्यो नवति. 'एस इति ' एषा गुरोराचार्यस्योपमा
For Private And Personal