SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir नपदेश- घट्टः, सुखं स्वेबादिप्रवर्त्तनं रूपमिश्यिजन्यं वा तुलं स्वल्पं नवति, शरीरस्य पीडा परीघहो मालाटो, दयेन नवति, गणे वसतः स्मारणं नवति, इदं न कृतमिति प्रमादं कुर्वतां वारणं नवति, ॥ ३१॥ - चोदनं प्रेरणं नवति मधुरकर्कशवचनैः, गुरुजनानामायत्तताऽाधीनता, एते गुणा गणे समु दाये नवंतीत्यर्थः ॥ ५५ ॥ ॥ मूलम् ॥—इक्कस्स कन धम्मो । सछंदगईमईपयारस्स ॥ किं वा करे इक्को । परिहरवं कहमकने वा ।। ५६ ॥ व्याख्या-कस्स इति ' एकस्यैकाकिनो धर्मः कुतो नवति? अपि तु न नवति. कीदृशस्यैकाकिनः? स्वछंदं स्वेच्या या गतिस्तस्यां मतिप्रचारो बुप्रिचारो यस्य स तस्य, एतादृशस्य धर्मः कुतः? अथवा किं करोति तपःक्रियादिकं ? एक एकाकी, वाऽयवा एकः कश्रमकार्य परिहर्तुं शक्रोति? अपि तु न शक्रोति. अतो गुरुकुलवासे) एव स्थातव्यमित्यर्थः ॥ ५६ ।। ॥३१॥ ॥ मूलम् ॥–कत्तो सुत्तछागम-पमिपुत्रणचोयणावश्कस्स ॥ विशन वेयावच्चं । पारा - हणयावि मरणंते ॥ १७ ॥ व्याख्या-'कत्तो इति ' कुतः संपद्यते एकाकिनः सूत्रार्यान्या For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy