________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
नपदेश- घट्टः, सुखं स्वेबादिप्रवर्त्तनं रूपमिश्यिजन्यं वा तुलं स्वल्पं नवति, शरीरस्य पीडा परीघहो मालाटो,
दयेन नवति, गणे वसतः स्मारणं नवति, इदं न कृतमिति प्रमादं कुर्वतां वारणं नवति, ॥ ३१॥ - चोदनं प्रेरणं नवति मधुरकर्कशवचनैः, गुरुजनानामायत्तताऽाधीनता, एते गुणा गणे समु
दाये नवंतीत्यर्थः ॥ ५५ ॥
॥ मूलम् ॥—इक्कस्स कन धम्मो । सछंदगईमईपयारस्स ॥ किं वा करे इक्को । परिहरवं कहमकने वा ।। ५६ ॥ व्याख्या-कस्स इति ' एकस्यैकाकिनो धर्मः कुतो नवति? अपि तु न नवति. कीदृशस्यैकाकिनः? स्वछंदं स्वेच्या या गतिस्तस्यां मतिप्रचारो बुप्रिचारो यस्य स तस्य, एतादृशस्य धर्मः कुतः? अथवा किं करोति तपःक्रियादिकं ? एक एकाकी, वाऽयवा एकः कश्रमकार्य परिहर्तुं शक्रोति? अपि तु न शक्रोति. अतो गुरुकुलवासे) एव स्थातव्यमित्यर्थः ॥ ५६ ।।
॥३१॥ ॥ मूलम् ॥–कत्तो सुत्तछागम-पमिपुत्रणचोयणावश्कस्स ॥ विशन वेयावच्चं । पारा - हणयावि मरणंते ॥ १७ ॥ व्याख्या-'कत्तो इति ' कुतः संपद्यते एकाकिनः सूत्रार्यान्या
For Private And Personal