________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेशः
मालाटी.
॥५५॥
तस्मिन्नवसरे शक्रेणागत्य शतानिकनृपाने उक्तं, इयं दधिवाहनपुत्री वसुमती नानी | स्वगुणोपार्जितचंदनाऽपरनानी यत्नेन रक्षणीया, अग्रे श्यं धर्मोद्योतकारिणी नविष्यति, नगवतः प्रश्रमशिष्यणीति शिक्षां दत्वा गतः सौधर्म. चंदनापि तत्र तिष्टति. शतानिकेनातीव सन्मानिता, लोकैः सन्मानिता च; कियत्सु दिवसेषु गतेषु जगवतः केवलं समुत्पन्नं ज्ञात्वा नगवतो हस्ते चंदनया चारित्रं गृहीतं, प्रश्रमशिष्यणी च जाता. सेयमार्यचंदना साध्वी मार्गे गन्नति. श्रीआर्यसुस्थिताचार्या अत्रोपाश्रये संति, तेषां वंदनामियं गवति, एवं सर्वमपि - तच्चरितं तेन वृक्षपुरुषेण तस्य इमकस्याग्रे निवेदितं. तदानंदोत्कलितमना इमकः साधूपाश्रयं
जगाम, चंदनापि गुरुं वंदित्वा स्वकीयमुपाश्रयं जगाम.गुरुणा इमको दृष्टः, ज्ञानेन चासन्नसिक्किो ज्ञातः, गुरुणा चिंतितमसौ धर्मे नियोजनीय इति विचार्य तस्मै मिष्टान्नन्नोजनं द. तं. सोऽतीवहृष्टो मनसि चिंतयति-अहो करुणापरा एते, उन्नयलोकहितोऽयं मार्गः, इह लो के मिष्टान्नादिनोजनं प्राप्यते, परनवे च स्वर्गादि सुखं प्राप्यते.
इति विचार्य तेन इमकेण दीक्षा गृहीता. गुरुणापि तस्य प्रव्रज्यायां स्थिरीकरणार्थ ब
॥५५॥
For Private And Personal