________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश-
मालाटी.
मास. तो चागत्य करकमलौ मुकुलीकृत्य जरतमाशीर्वचनपुरस्सरं तुष्टुवतुः, तयोर्मध्यादेको यमकनामा विज्ञपयति देव! पुरिमतालपुरे शकटोद्याने श्रीशषनस्वामिनः केवलमुत्पन्न, अतोऽनया वर्धापनिकया वर्धाप्यसे; अन्यः शमकनामा वक्ति देव ! आयुधशालायां सहस्रसुरसेवितं कोटिसूर्यप्रकाशसंकाशं चक्ररत्नं समुत्पन्नं, एतन्नरध्यमुखाइ पनिकाक्ष्यं श्रुत्वाऽती. वहर्षितो नरत आजीवितांतं दत्तनोगाऽकयं धनं दत्वा तेन तौ सन्मानितौ. नरतश्चिंतयति प्रथमं कस्योत्सवं करोमि? ज्ञानस्य वा चक्रस्येति विचारणायां पुनरपि विचारित, धिग्मया किं चिंतितं ? अक्षयसुखविधायी तातः क्व ? संसारसुखहेतुकं चक्रं क्व ? ताते पूजिते चक्रमपि पूजितमिति निश्चित्य महामंवरेण मरुदेवां सुतमोह विह्वलां ऋषनषन्नेति नाम जपंती स्वां पितामहीं गजस्कंधमारोप्य नरतो वंदनार्थ चलितः, नरतो मार्गे मरुदेवां वक्ति मातर्विलोकय निजपुत्राई ? त्वं प्रतिदिनं मामेवमवादीः यन्मदीयोंगजो वने पर्यटति, पुःखं सहते, त्वं तु तस्य सपर्या न करोषि, इति प्रतिदिनमुपालंनं दत्तवती. अधुना सुतैश्वर्यं विलोकय?
एतस्मिन्समये चतुःषष्टिसंख्यैः सुरेंमिलित्वा समवसरणं विरचितं, देवदेवीनां कोटयो
॥६॥
For Private And Personal