________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥
६
॥
यातीति पुरुष एव प्रधानः ॥ १७ ॥
॥ मूलम् ॥-परजणस्त बहुजाणा-वणाहिं वरमप्पसस्कियं सुकयं ॥ इह नरहचक्कवट्टी। पसन्नचंदो य दिलुता ॥ २०॥ व्याख्या-'परजणस्सेति' परजनस्य परलोकस्य बहुन्निपिनान्निः किं ? किमपि तदनुष्ठानं कृतमिति परस्मै निवेदनेन किं स्यात् ? हे आत्मन आत्मसादिकं यत्सुकृतं कृतं तदेव वरं प्रधान, किं परस्य कयनेन ? अत्रार्थे नरतचक्रियो दृष्टांतो येनात्मसाक्षिकानुष्ठानेन सिसुिखं प्राप्तं. चः समुच्चये, प्रसन्नचंश्स्याप्यत्र दृष्टांतो बोध्यः ॥ २० ॥ तत्र प्रथमं नरतचक्रिणो निदर्शनं लिख्यते
अयोध्यायां नगर्या झपन्नात्मजो लरतनामा चक्री बन्नूव. श्रीझपन्नस्वामिना संयमग्रदणवेलायां शतसंख्येन्यो निजपुत्रेन्यो निजनिजनामांकिता देशा दत्ताः, बाहुबलये बहली. देशे तक्षशिलाराज्यं दत्तं, नरताय चाऽयोध्याराज्यं दत्तं. स नरत एकदा सनायां स्थितोऽ- स्ति, तस्मिन्नवसरे यमकशमकनामानौ ौ नरौ व पनिकां दातुं सन्नामुखप्रतोळ्यामागतो, प्रतिहारेणागत्य नरताय निवेदितं. संझयाऽनुशापितो दौवारिकस्तौ यमकशमकावाकारया
॥६१ ॥
For Private And Personal