________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश
॥१४॥
चिलातीपुत्रेण कन्या गृहीता, अन्यैश्च बहु धनं गृहीतं. सर्वेऽपि पश्चालिताः, पश्चाइनश्रेष्टि- मालाटी, ना बुंवारवो दत्तः, दुर्गपालोऽपि विकटनटकोटीनिः परिकलितश्चौराणां पश्चालनः, सपुत्रपरिकरो धनोऽपि दुर्गपालेन साई चटितः, ते चौरा अपि शिरसि नारं वोढुमकमा मंदक्रमा नारं नूमौ त्यक्त्वा पलायितुं लग्नाः, केचित्रष्टाः, केचिदुर्गपालेन नूमौ घृष्टाः, केचिदंतांतस्तनिवेशनोत्पादितधनश्रेष्टिसंतोषा जाताः, चिलातीपुत्रोऽपि सुसमां गृहीत्वा कांचिद्दिशमुहिक श्य नष्टः, सपुत्रो धनस्तत्पृष्टौ लमः, दुर्गपालस्तु व्यरक्षार्थ तत्रैव स्थितः, ततो धनश्रेष्टिनयातां निवर्वोढुमशक्नुवताऽग्रे गबता तेन चिलातीपुत्रेण चिंतितं मत्प्राणवल्लनेयं कन्या माऽन्यस्यापि नवत्विति विचार्य उष्टेनासिना निन्नं तदीयं शिरो गृहीत्वा नष्टः, धनादयो गतप्रयोजनाः पश्चाइलिताः, अग्रे गवता तेन कायोत्सर्गस्थितो मुनिर्दृष्टः, मुनिसमीपे समागत्य तेनोक्तं कश्रय धर्ममिति सोलंचं स नवाच. साधुनाप्यतिशयेन ज्ञातमयं बहुपापोऽपि धर्म ॥१४॥ प्राप्स्यतीति मुनिनोपदेशो दत्तः, उपशमो विवेकः संवरश्च कर्त्तव्य इति पदत्रयं प्रापितरत्नत्रयमुक्त्वा मुनिः खे समुत्पपात.
For Private And Personal