________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी,
A
उपदेश रणाया मम तदीयो वेष एव शरणमस्त्विति वैराग्यपरायणेन मनसा सा चारित्रं जग्राह,
म हदुग्रं तपश्च चकार. सम्यगालोचनां गृहीत्वा, बहुकालं च चारित्रमनुश्रित्य सा स्वर्गमलंच. ॥१४३॥ कार. तिीयत्नवे स यदेवब्राह्मणजोबो देवलोकतच्युत्वा चारित्रजुगुप्सोपार्जितनीचगोत्र
कर्मा राजगृहनगरे धनावहश्रेटिनो गृहे चिलातीनाम्नी दासी, तस्याः कुकौ पुत्रत्वेनोत्पन्नः, तस्य चिलातीपुत्र इति नाम दत्तं. स्त्रिया जीवस्तु देवलोकतव्युत्वा तस्यैव गृहे नज्ञनाम्नी नार्या, तस्याः कुदौ पुत्रीत्वेनोत्पन्नः, तस्याः सुसमा इति नाम दत्तं. चिलातीपुत्रस्तां बालिका प्रतिदिनं क्रीमापयति. सा तस्य प्राणतोऽप्यतीववल्लना जाता, एकवारं स चिलातीपुत्रश्चष्टां
कुर्वन मात्रा पित्रा च दृष्टः, अयोग्योऽयं व्यसनानिन्नतत्वान्मद्यपानरतत्वात्कलहकारित्वाच्चे पति विचार्य स गृहानिष्कासितः, चौरपल्लीं गतः, चौराणां मिलितः, तैरपि साहसिकोऽयमि
ति ज्ञात्वा पल्लीपतित्वेन स्थापितः, सोऽतीवपापक्रियानिरतो जीववधतो नाऽपसरतिस्म. ___ एकदा तेन चौरानादूयोक्तं, धनं युष्माकं सुसमा कन्या च मदीयेत्यागम्यतां धनावह श्रेटिनो गृहे, इति बहूंश्चौरान्मेलयित्वा स राजगृहे श्रेष्टिनो गृहे समायातो, गृहं विलुप्तं,
॥१३॥
For Private And Personal