________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटी,
नपदेशना तापसपरीक्षां कुर्वः, इत्युक्त्वा चलितो, वनं गतौ, तत्रैको जीणों जटाधारी तीव्र तपस्त-
प्यन् ध्यानाधिरूढो यमदग्निनामा तापसो दृष्टः, तत्परीक्षायै चटकचटकिकयोः स्वरूपं कृत्वा ॥३२॥ ततश्मश्रुणि कुलायं बध्ध्वा'तौ स्थिती. तत्र स्थितश्चटको मनुष्यन्नाषया प्रोवाच, नो बाले
त्वमंत्र सुखं तिष्ट ? अहं हिमवत्पर्वते गत्वा समागबामि तदा चटकिकयोक्तं नो प्राणेश्वर अहं त्वां गतुं न ददामि, यतो यूयं पुरुषा यत्र गवथ तत्रैव लुब्धा नवश्र, यदि पश्चान्नागबण तदा मम का गतिः? अहमबलैकाकिनी कथमंत्र तिष्टामि ? त्वहियोगः कथं मया सोढुं शक्यते? तदाकर्य चटकेनोक्तं हे बाले किमथै कदाग्रहं करोषि ? अहं सत्वरमेव समागमिज्यामि, यदि नागछामि तदा मम ब्रह्मस्त्रीभ्रूणगोघातपातकं, तदा पहिण्योक्तमहमेनं शपयं नानुमन्ये, परं चेद्यदि यमदग्नितापसपातकं शिरसि गृह्णीयास्तदाझा समर्पयामि. तदा ते. नोक्तं मैवं वद ? एतत्पापं कोंगीकरोति ? एतत् श्रुत्वा यमदग्निानाञ्चलितः, क्रोधवशोनू त्वा चटकं चटकिकां च गृहीत्वा कथयतिस्म किमियन्मम पातकमस्ति ? चटकिकयोक्तं नो मुने त्वं क्रोई मा कुरु ? नवतो धर्मशास्त्रएयवलोकय ? यतः-अपुत्रस्य गतिर्नास्ति । स्व
॥३२॥
For Private And Personal