SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ३२८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir 'न' चुकीन. ततस्तृतीयवारं नैमित्तिकीनूय करौ मुकुलीकृत्य विनयपूर्वकं देवो वदतिस्म. न. (मालाटी. यूयं दीक्षां गृहीतुं गलथ, परमदं निमित्तबलेन जानामि यन्त्रवतामायुरद्यापि नूरि व र्त्तते, यौवनं वयश्व, ततोऽधुना राज्य स्थितो विविधान जोगान भुंक्ष्व ? वृद्धत्वे च चारित्रग्रह वरं. व पुनरिमे सरसा विषयस्वादाः ? क्व पुनर्वालुका कवलवहिरसोऽयं योगमार्गः ? नासाधुनोक्तं व्यं, यदि प्रचुरं ममायुस्तदा बढून दिवसान् यावदहं चारित्रं पालयिष्यामि, महान मे लानश्च. अथ च यौवने एव धर्मोद्यमो विधेयः, यदुक्तमागमे ऽपि - जरा जाव न पीमेइ । वाही जाव न ढ ॥ जावेंदिया न हायंति । ताव सेयं समायरे ॥ १ ॥ जरांग्रस्तस्य क्व ध करणोद्यमः? इंडियाणां हीनबलत्वात् यदुक्तं दं तैरुच्चलितं घिया तरलितं पाण्यहिला कंपितं । दृग्भ्यां कुद्मलितं बलेन लुलितं रूपश्रिया प्रोषितं । प्राप्तायां यमनूपतेरिह मदाधाट्यां' जरायामियं । तृष्णा केवलमेककैव सुनटी हत्पत्तने नृत्यति ||| १ || इत्यादि तस्य दृढ़तां विलोक्य देव हृष्टौ तत्प्रशंसां कर्त्तुं लग्नौ पश्चाज्जैनदेवेनोक्तं, दृष्टं जैनानां स्वरूपं ? अधु For Private And Personal ॥ ३२८ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy