________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी.
नपदेश- गों नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा । स्वर्गे गति मानवाः ॥१॥ इति ॥
JA अतो अपुत्रियो नवतः कथं शुन्ना गति विनी? ततस्तव पातकं महदित्युक्त्वा परी॥ दां कृत्वा देवी स्वस्थानं गतौ. मिथ्गागपि परमजैनो जातः, पश्चाद्यमदग्निरपि पक्षिणो
मुखात् श्रुत्वा मनसि विचारयति, सत्यमेतत्, स्त्रीकरपीमनं कृत्वा पुत्रमुत्पादयामि तदा मम गतिनवति. इति संचिंत्य कोष्टकनगरपतिजितशत्रुसमीपमागत्य तेन कन्या मागिता. रा. झोक्तं मम पुत्रीणां शतं, तासां मध्ये या नवंतमनिलषति तां गृहाण ? तदाकर्ण्य सोतःपुरमागतः, तत्र स्थितान्तिः कन्यान्निर्जटाजूटधारिणं उर्बलं मलमलिनगात्रं विपरीतरूपं यमदनिमालोक्य श्रूत्कारः कृतः, क्रोधवशेन तेन सर्वा अपि ताः कुजाकृतयः कृताः, स पश्चालितो, राजगृहांगणे धूलिकीडां कुर्वत्येका राजपुत्री तेन दृष्टा, तस्या बीजपूरकं च दर्शितं, तहणाय तया करः प्रसारितः, तदा तेन राज्ञोऽग्रे निरूपितं यदियं मामनिलषतीति कथ- यित्वा गृहीता. पश्चान्नीतेन राज्ञा सहस्रगवां गोकुलेन दासीवृंदेन च सहिता सा तस्मै दत्ता. तुष्टेन तेनाऽवशिष्टया तपःशक्त्या सर्वा अपि राजपुत्र्यः सङ्गीकृताः, एवं सर्वमपि तपः क
॥३३॥
For Private And Personal