________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥ ३४७ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
देहो नो यत्तवायं न दोपस्त्वं च सती. क्रमेण पुत्रो जातः, तस्य सत्यकिरिति च नाम दत्तं. स साध्या उपाश्रये वईतेस्म साध्वीनां मुखादागमं शृण्वतस्तस्य सर्वोऽप्यागमग्रंथो मुखाघीनो जातः, एकदा श्रीवर्द्धमानं वंदितुं सुज्येष्टा समवसरणं गता, सत्यकिरपि मात्रा साई तत्र गतः, तदवसरे एकः कालसंदीपकनामा विद्याधरः समागतः तेन भगवतः पृष्टं, जगवन कुतो मम जयं ? जगवतोत्तमस्मात्सत्य किबालतस्तव जयं तत् श्रुत्वा कालसंदीपकेन तदवां विधाय स स्वकीयचरणयोः पातितः, तदा सत्यकिबालस्तदुपरि क्रुधः, पश्चात् ढालनाना जनकेन सत्यकये रोडिलीविद्या दत्ता, तां साधयतस्तस्य कालसंदीपको व्याघातं कर्त्तुं लग्रः, तदा रोहिण्यैव कालसंदीपको मारितः, यतः सत्यकिजीवेन पूर्व पंचसु जनेषु रोहिणीं साधयता मरणं प्राप्तं, पष्टे नवे रोहिणीविद्यां साधयतस्तस्य षण्मासावशिष्टे आयुषि प्रत्यकीनूसा वदतिस्म तवायुः षण्मासावशिष्टं वर्तते, ततस्त्वं कथयसि चेदद्य नवे सिमि, नो चेागामिनि वे सिद्धिं गन्नामि तदा सत्यकिजीवेन कथितं, यदि मदायुः स्तोकं तदाडागामिन्येव नवे सिद्धिं प्राप्नुयाः ? एवं पूर्व कथितमासीत्, ततोऽस्मिन् नवे स्तोककालेनैव
For Private And Personal
मालाटा.
॥ ३४७ ॥