________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश- रिष्यति इति विचार्य तया सुज्येष्टायाः कथितं दे नगिनि! त्वं पश्चाजत्वाऽत्रुतमानूषणसमु. मालाटी.
Kaकं समानयेत्युक्त्वा तमानयितुं पश्चाक्षालिता, पश्चाञ्चिलणयोक्तं नो स्वामिन् सत्वरं गम्य॥३४६ ॥ तां? कोऽपि ज्ञास्यति चेत्तदा विपरीतं नविष्यतीति नयं दर्शयित्वा सा सुरंगाया निःसृता.
पश्चादागतया सुज्येष्टया चिंतितं यदि प्राणतोऽप्यधिकया चिल्लयापि ममोपरि कूटं रचितं तदलं स्वार्थसिकेन कुटुंबवर्गेण, धिगिमान नोगिनोगोपमान विषयान् ! इति वैराग्यमाप
नया सुज्येष्टयाऽपरिणीतयैव चंदनबालासाध्वीपार्चे चारित्रं गृहीतं. षष्टाष्टमाद्यनेकतपः कुIत्येकवारमातापनां गृहीत्वा स्थितास्ति.
'एतस्मिन्नवसरे पेढालनाम्ना विद्याधरेण गछता सा दृष्टा, मनसि चिंतितमियं सती ध्याने स्थिता महारूपवती वर्तते, ततो यद्यस्याः कुदौ पुत्रमुत्पादयामि तदा स पुत्रो मदीयवि.) द्यानाजनं नवतीति चिंतयित्वा तेन विद्याबलेनांधकारं विकुळ ब्रमररूपेण यथा सा न जा- ॥३४६॥ नाति, तथा तां भुक्त्वा तद्योनौ वीर्य मुक्तं, ततस्तस्याः कुकाववतीर्णः कोऽपि जीवः, अनु. क्रमेण च वर्षितुं लमः, साच्या मनसि संदेह नत्पन्नः, पश्चाद् शानिनः पृष्टं, तेन तस्याः सं
For Private And Personal