________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ३४५ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
पूर्वोक्तस्वरूपां स्त्रियं परिहरति ॥ ६३ ॥ ॥ मूलम् ॥
॥
सम्मदिठ्ठीवि कया- गमवि अविसयरागसुदवसन ॥ नवसंकरुंमि प विसर | छं तुह सच्चई नायं ॥ ६४ ॥ व्याख्या -' सम्मदिट्ठी इति ' सम्यग्दृष्टिरपि, कृतो ज्ञात आगमः सिद्धांतो येनैतादृशोऽपि, प्रतिशयितो यो विषयरागस्तस्य सुखं, तस्य वशतः पारवश्यात्, नवसंकटेऽवतरकष्टे प्रविश्य बहुजवभ्रमणं करोतीत्यर्थः, एतस्मिन्नर्थे हे शि' तुह इति ' तव सत्यकी विद्याधर नदाहरणं, तत्संबंधो विस्तरतः कथानकगम्यः ॥६४॥ सत्य कि विद्याधरोदाहरणं
श्रीविशालायां महापुर्वी 'चेटको नामा राजा, तस्य सुज्येष्टा चिल्लानाम्न्यौ हे पुत्र्यौ. तयोरतीव परस्परं स्नेहः, अजयकुमारबुद्ध्या द्वाभ्यामपि राजा श्रेणिको वरणीय इत्यनिगृः पश्चादयकुमारेल सुरंगा दापिता, राजा श्रेणिकस्तया सुरंगया समायातः, दे अपि नगन्य गृहीत्वा पश्चालितः श्रेणिकः, तदा सुरंगामुखे चिह्नणया चिंतितं, सुज्येष्टा मत्तोऽपि रूपेातवष्टा, अतोऽयं श्रेणिको राजा इमां बहुः मानयिष्यति, पट्टराझीं च क
४४
For Private And Personal
मालाटा.
॥ ३४५ ॥