________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटी,
॥३४॥
स्तस्य नेदो जवति, अत एव एकाकी यद्यपि शुन्नाायुक्तोऽपि गाढमाचारयुक्तो नवति, त- श्रापि हंति तपो हादशन्नेदं संयम चारित्रमचिरात स्तोककालेन ॥ ६ ॥
॥ मूलम् ॥–सं जुन्नकुमारि । पनवपश्यं च बालविहवं च ॥ पासंझरोहमसइं। नवतरुणिं प्रेरनजं च ॥ ६ ॥ व्याख्या- वेसं जुन्न इति' वेश्यां गणिकां जुन्नकुमार इति ' अपरिणीतवृकुमारिकां, पांथः परदेशवर्ती पतिर्यस्या एतादृशीं, बालविधवां बाल्यतो मृतन्नर्तृकां, अतिकामविह्वलामेतादृशी, पाखंमेन व्रतेन रोधो विषयसंबंधी यस्याः सा तां, व्रतिनः स्त्रियमित्यर्थः, असती व्यन्निचारिणी नवतरुणी नवयौवनां स्त्रिय, स्थविरस्य वृक्षस्य नायर्या स्त्रिय, एवंविधां परिहरेदित्युत्तरेण संबंधः ॥ ६॥
॥ मूलम् ||–सविक नपडरूवा । दिठा मोहे जा मणं श्छी ॥ आयहियं चिंतता। दूरयरेण यं परिहरंति ॥ ६३ ॥ व्याख्या- सविसं इति ' शुन्नाऽध्यवसायनिवर्तकं, नन्नट- मुदारं रूपं यस्याः, एतादृशी दृष्टा सतो या मोहयति मोहयुक्तं करोति प्राणिनां मनः, एतादृशी स्त्री, आत्महितं चिंतयंती विचारयंतः, एतादृशाः पुरुषा दूरतरेणाऽतिदूरत एतादृशीं
॥३४४॥
For Private And Personal