SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी, ॥३४॥ स्तस्य नेदो जवति, अत एव एकाकी यद्यपि शुन्नाायुक्तोऽपि गाढमाचारयुक्तो नवति, त- श्रापि हंति तपो हादशन्नेदं संयम चारित्रमचिरात स्तोककालेन ॥ ६ ॥ ॥ मूलम् ॥–सं जुन्नकुमारि । पनवपश्यं च बालविहवं च ॥ पासंझरोहमसइं। नवतरुणिं प्रेरनजं च ॥ ६ ॥ व्याख्या- वेसं जुन्न इति' वेश्यां गणिकां जुन्नकुमार इति ' अपरिणीतवृकुमारिकां, पांथः परदेशवर्ती पतिर्यस्या एतादृशीं, बालविधवां बाल्यतो मृतन्नर्तृकां, अतिकामविह्वलामेतादृशी, पाखंमेन व्रतेन रोधो विषयसंबंधी यस्याः सा तां, व्रतिनः स्त्रियमित्यर्थः, असती व्यन्निचारिणी नवतरुणी नवयौवनां स्त्रिय, स्थविरस्य वृक्षस्य नायर्या स्त्रिय, एवंविधां परिहरेदित्युत्तरेण संबंधः ॥ ६॥ ॥ मूलम् ||–सविक नपडरूवा । दिठा मोहे जा मणं श्छी ॥ आयहियं चिंतता। दूरयरेण यं परिहरंति ॥ ६३ ॥ व्याख्या- सविसं इति ' शुन्नाऽध्यवसायनिवर्तकं, नन्नट- मुदारं रूपं यस्याः, एतादृशी दृष्टा सतो या मोहयति मोहयुक्तं करोति प्राणिनां मनः, एतादृशी स्त्री, आत्महितं चिंतयंती विचारयंतः, एतादृशाः पुरुषा दूरतरेणाऽतिदूरत एतादृशीं ॥३४४॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy