________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
उपदेश-
मालाटी.
॥५१॥
विद्यते ? येनोपायेनाहं नरके न गवामि.
तदा जगवतोक्तं यदि त्वदीया कपीलानाम्नी दासी साधूनां नावन दानं ददाति, अथ च यदि कालसौकरिकः प्रतिदिनं पंचशतमहिषान्न मारयति, तदा त्वमपि नरकं न यायाः, इ. ति नगवतो वाक्यं श्रुत्वा नगवतमन्निवंद्य गृहंप्रति चलितः श्रेणिकः, पुनरपि द रांकनामा देवः श्रेणिकसम्यक्त्वपरीक्षार्थमेकं यतिरूपं विकुर्व्य बहुमत्स्यनतं जालं गृहीत्वा सन्मुखमागतः, श्रेणिकेनोक्तं किमिदं तव वेषधारिणो जालग्रहणं ? अथ चेदारयसि तदा किं मत्स्यायाहारं करोषि ? अत्र श्रेणिकदेवप्रभोनरयोः काव्य-कंधाचार्य श्लथः किं ननु शफरवधे जा. लमनासि मत्स्यान् । तान् वै मद्योपदंशात्पिबसि मधुसमं वेश्यया यास्यवश्यं ॥ दत्वारीणां गलेंही न तु तव रिपवो येन प्राप्ता बिननि। चौरस्त्वं द्यूतहेतोः कितव इति कथं येन दा. सीसुतोऽस्मि ।। १ ॥ इत्यादि बहुपरीक्षितोऽपि स धर्मान्न चचाल.
पश्चात्स सग साध्वीस्वरूपं गृहीत्वा सन्मुखमागतो, राझोक्तं किमिदं तव वतिन्या गस्वरूपं ? तयोक्तं सर्वा अपि वतिन्य एतादृगेव कर्म कुर्वैति; तदा राज्ञोक्तं तवैवायं कर्मोद
॥
१॥
For Private And Personal