________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥ ५४२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
यो वर्त्तते, परमन्ये साधवः साध्व्यश्च सर्वथैवैतादृशा न जवंतीत्यचलचित्तं राजानं ज्ञात्वा दकः प्रत्यक्षीभूय तत्प्रशंसापूर्वकं तस्मै एकं हारमश्र गोलकइयं च समर्पपित्वा स्वर्ग गतः राज्ञापि सहारणायै समर्पितः, गोलकइयं च नंदायै समर्पितं तदोत्पन्नेया नंदया स्तंने तङ्गोलकच्यमास्फालितं, तदैकरूमा फोलकात्कुं मलइयं निःसृतं द्वितीयाञ्च कौमयुगलं निःसृतं तदा नंदरायतीव हृष्टा पश्चात्कपिलामाकार्य राज्ञोक्तं त्वं साधूनां दानं देहि ? - योक्तं नैतत्कार्य मम समर्पणीयं, अन्यत्सर्वमपि करिष्यामि तदा राज्ञा बलात्कारेण दानं दापयितुमारब्धं तदा तयोक्तमहं न ददामि, दवयं ददाति तां मुक्त्वा नृपः कालसौकरिकमाहूयोक्तवान्, महिषमारणं त्यजेति तेनोक्तं नाहं प्राणवल्लनां हिंसां त्यजामि तदा राज्ञा सोंधकूपे प्रप्तिः, तथापि स तत्र पंचशतसंख्याकान् कर्द्दममृत्तिकामयांश्चित्रंमहिषानालेख्य मा रयति, तदा राज्ञा ज्ञातं सत्यं जिनवचो नान्यथा जवति परमेदं तीर्थकरो विषयम 'मनसि महानंद प्राप । इति दर्झरांकदेवसंबंधः सप्तषष्टितमः ॥
॥ मूलम् ॥ - केसि चिय परलोगो । अन्नेसिं इ होइ इद लोगो ॥ कस्सवि न
For Private And Personal
मालाटा.
॥ ५४२ ॥