________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश- लोगा । दोवि हया कस्सवि लोगा ॥ ४० ॥ व्याख्या-'केसि इति' केषांचिजीवानां पर- मालाटो
I लोकः परत्नवः समीचीनः, अन्येषां केषांचिजीवानां 'इवत्ति' अत्रैव इहलोकः समीचीनः, ॥५४॥ कस्यापि पुण्यवतो धावपि लोकौ समीचीनौ, कस्यापि पापकर्मकारिणो हावपि इहलोकप
रलोकौ हतौ नष्टौ ॥ ४ ॥
॥ मूलम् ।।-उज्जीवकायविरन । कायकिलेसेहिं सुहगुरुएहिं ॥ न हु तस्स इमो लोगो। हव तस्सगो परलोगो ॥४१॥ व्याख्या-उज्जीव इति ' षड्जीवकायानां पृथि9 व्यादीनां विराधने विरतो तिष्टतीत्यर्थः, सुष्टु अतिशयेन गुरुकैर्मदनिः कायक्लेशैः कष्टैः पंचानिमासकपणादिकैः ‘ नहुत्ति ' न नवति तस्य तापसादेरयं लोकः समीचीनः, 'हवत्ति' नवति ' तस्सेति' तस्यैकः परलोकः समीचीनस्तस्य परनवे राज्यादिसुखप्राप्तेः ॥ १ ॥
॥ मूलम् ॥-नरयनिरुक्ष्मईणं । दंमियमाईणं जीवियं सेयं ॥ बहुवामिवि देहे । वि- ॥५४३॥ सुनमाणस्स वरमरणं ॥ ४२ ॥ व्याख्या— नरय इति' नरके नरकविषये निरुक्षा स्थापित - ता मतियैस्ते, एतादृशानां 'दंडियमाईणंति' मंत्रिप्रमुखाणां राज्यचिंताकारकाणां जीवित
For Private And Personal