________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
उपदेश-
मालाटी.
॥१॥
नाम, लोनेनाऽनेकवस्तूनामेकवस्तुनो वाऽतिसंचयोऽतिसंग्रहस्तकरणशीलत्वं लोननेदः क- की थ्यते. क्लिष्टत्वं लोनेन मनसः कलुषीकरणत्वं, वस्तूपर्यतिममत्वं ममकारः, कल्प्यं नोक्तुं
योग्यं यदन्नादि वस्तु तस्याऽपरिन्नोगः, कृपणतया कुत्सितानादिनोगोलोन्नन्नेदः, नष्टेऽश्वादि. के वस्तुनि, विनष्टे धान्यादिके, आगल्लं रोगादिनवनं, तन्नष्टविनष्टाकल्पं नाम लोनल्नेदः कथ्यते.
॥ मूलम् ॥-मुछा अश्बहुधाणलोन्न-या य तप्रावन्नावणा य सया॥ बोलंति महाघोरे । जरमरणमहासमुइंमि ॥ ॥ ॥ व्याख्या- मुछा इति ' मूळ मौढ्यं अर्थेषु तीव्रराग इ. ति यावत्. अत्यर्थ बहुषु धनेषु लोनस्तनावस्तत्रातिबहुधनलोनता लोननेदः, तनावेन लो. जन्नावेन मनसो नावश्चिंतनं तनावन्नावना लोनन्नेदः, 'सया इति' सदा, एते सर्वेऽपि सामान्य विशेषा लोनन्नेदाः संसारिणं महाघोरेऽतिन्नयंकरे, जरामरणान्येव प्रवाहरूपत्वान्महासमुश्स्तस्मिन् बोलंति निमजयंति, अतो दारुणत्वात्त्याज्य एव लोनः ॥ ए॥
॥ मूलम् ॥–एएसु जो न वहिजा । तेण अप्पा जहठिन नान ॥ मणुाण माणणि- जो । देवाणवि देवयं हुन्जा ॥ १० ॥ व्याख्या-'एएसु इति ' एतेषु क्रोधादिषु कषायेषु
॥
१॥
For Private And Personal