________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटा.
उपदेश- यापर्यायः, कपटमपि कथ्यते, वंचनता मायया परस्परं वंचनं, सर्वेषामर्थानामसनावोऽस-
त्प्ररूपणं, अन्यत्रवति कथयति चाऽन्यत्. परनिरूपस्य परकीयन्यासस्याऽपहरणमपलपनं प॥४०॥ रनिकेपापहारः स्थापनिकामोष इत्यर्थः, सोऽपि मायानेद एव. ॥ ६ ॥
॥ मूलम् ॥-उलगेमसंवश्यरो । गूढायारत्नणं मई कुटिला ॥ वीसंनघायणंपि य । नवकोडिसएसुधि नमंति ॥ ७ ॥ व्याख्या-उलगेम इति ' मायया परं उलयतीत्यतश्यसमिति नाम. गेमशब्देन उद्मनाम कथ्यते. संव्यतिकरो मायया प्रश्रिलत्वं करोति स्वकी. यकार्यसाधनार्थ, सोऽपि मायानेदः, गूढाचारित्वं, कुटिला वक्रा मतिरपि मायान्नेदः, च पु.
नर्विश्रंनघातनमपि विश्वासघातकरणमपि माया कथ्यते. एते मायापर्याया लवकोटीनां श. TA तानि नवकोटिशतानि तेष्वपि नऊंति खदायिनो नवंति, न तु मायाजनितानि कर्माएप। भुक्तानि कयं यांतीत्यर्थः ॥ ७ ॥ अथ लोजनेदानाह
॥ मूलम् ॥ लोनो अश्संचयसीलया य । किलछत्तणं अश्ममत्तं ॥ कप्पन्नमपरिनोगो। नठविणठे य आगलं ॥ ॥ व्याख्या-'लोनो इति' प्रश्रमं लोन इति सामान्य
॥४०॥
For Private And Personal