________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ १६२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
रजनीस्वरूपं कथितं तस्मिन्नवसरे रुदेवपुरोहितेनोक्तं हे स्वामिन्नियं शषिपत्नी जाता, अ तोऽस्माकं शास्त्रे प्रोक्तं, ' रुपिपत्नी त्यक्ता ब्राह्मणेभ्यो दीयते ' इति वेदार्थः, तो ब्राह्मणानामेवेयं कन्या समर्पणीया, एतत् श्रुत्वा राज्ञा तस्मै रुदेवपुरोहिताय सुना पत्नीत्वेन स मर्पिता, एकवारं तेन रुश्देवपुरोहितेन यज्ञं यजता सुनज्ञ यज्ञपत्नी कृता. यज्ञमंमपे बहवो दिजा मिलिताः, यज्ञकर्मणि कुशलाः श्रोत्रिया यज्ञं कर्त्तुं लग्नाः, तद्योग्यं बह्वशनादि प्रह्रीकृतं वर्त्तते तस्मिन्नवसरे मासकपणपारणके हरिकेशबल मुनिर्यज्ञपाटके प्रतिष्टः, तदा सन्मुखमागतं मुनिं दृष्ट्वा द्विजैरुक्तमहो कोऽयं प्रेतोपमो मलमलिनगात्रो निंदितवेषो यज्ञपाटकं मलिनी कर्त्तुमागतोऽस्ति ? तदवसरे मुनिना समागत्य निक्षार्थं ब्राह्मणा याचिताः, तइचनमाकार्याऽनायैस्तैरुक्तं, रे दैत्यरूप यज्ञपाटके निष्पन्नमन्नं दिजेभ्यो दातुं योग्यं, तुभ्यं शूधमा कथं दीयते ? इत्युपदासः कृतः यदन्नं ब्राह्मणेभ्यो दीयते तत्पुण्यं सहस्रगुणं जवति, तुभ्यं दत्तं तु स्मनि हुतमिव जायते; तो व्रजस्व ? किमर्थं स्थितोऽसि ? इति वाक्यं श्रुत्वा यण तहरीरे प्रविश्योक्तं, अहो श्रूयतां ? श्रहं श्रमणोऽस्मि, यावज्जीवं ब्रह्मचर्य -
For Private And Personal
मालाटी.
॥ १६२॥