SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. उपदेश- त्सुरासुरपूजितपदयुगस्यापि मुनेरवां करोति. अतो दर्शयाम्यस्या जगवत्परिजवफलमिति 10 संचिंत्य तेन तहरीरमधिष्टितं. ततो नानाविधं प्रलपंती दारादीनि त्रोटयंती वस्त्रादिशुझिम॥१६१॥ जानती परिजनेन मातृपितृसमीपमानीता. ततोऽपत्यस्नेहमोहितेन राझा चिकित्सा कारिता, अनेके मांत्रिका वैद्याश्चादूताः, परं विशेषो न जातः, विषामा वैद्याः, ततो यकेण प्रत्यहीनूयोक्तं नो राजन स्वरूपगर्वितयाऽनया तव पुत्र्या मत्स्वामिनो मुनेरुपहासः कृतः, ततो यद्यस्यैव मुनेरियं जाया नवति तदा मुंचामि, नान्यथेति. ततो राझा विचारितं, श्चमपीमां प्राणतोऽतीववक्षनां कन्यां जीवंती तु दृक्ष्यामि. अतोऽर्पणीयेयं मुनिराजस्येति विचार्य प्रहिता सा मुनिसमीपे परिजनसहिता सुन्नश, सापि कन्या पितुराझया यक्षायतने गता, मुनि नत्वा प्राह हे महर्षे गृहाण करेण करं? स्वयंवराहं नवतः समीपमागता, ततो मुनिनोक्तं हे न निवृत्तविषयासंगा मुनयो नवंति, अतो नास्ति मे प्रयोजनमनया कथयेति. ___ ततः केलिप्रियतया तिंउकयकेण मुनिशरीरं प्रविश्य सा परिणीता, कृतविम्बना मु. ता च, स्वप्नमिव तद् दृष्ट्वा विछाया गता पितुः सकाशं, पितुरग्रे तया सर्वमपि स्वप्नसदृशं ॥१६॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy