________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥ १६० ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
ऽयं चारित्रों निर्विषत्वेनाराक्षे नियतं स्वर्गसुखाय संपद्यते, यदुक्तं सिद्धांतेऽपि - तणसंथारनिविवि । मुणिव जठ्ठरागमयमोहो ॥ जं पावर मुत्तिसुहं । कत्तो तं चक्कट्टीवि ॥१॥ इति संवेगरंगोलीढमनसा हरिकेशिवलेन गुरोः पार्श्वे जिनवालीं सम्यग् निशम्य चारित्रं गृहीतं, दुष्करं षष्टाष्टमादितपः करोति, निर्विषत्वेन च भूमौ विचरति. एकदा कृतमासोपवासत
वारस्य नगर्यौ तंडुकनाम्नि वने तिंडुकयकायतने स कायोत्सर्गमुइया स्थितः, तत्तपो गुरंजितमनास्तिकयोऽपि साधुसेवापरायणो जातः, ग्रहो महत्तपोमाहात्म्यं ! यदुक्तंयद्दूरं यद्दुराराध्यं । यत्सुरैरपि दुर्लनं ॥ तत्सर्वं तपसा साध्यं । तपोऽहि दुरतिक्रमं ॥ १ ॥ एतस्मिन्नवसरे वाणासीनगरीपतिसुनानाम्नी राजकन्या बहुचेटीपरिवृता बलिपूजासामग्री लात्वा यक्षराजमर्चयितुमागता, आगत्य यकायतनं प्रदक्षिणां कुर्वत्या राजकन्यया म लमलिनगात्रो मुनिर्दृष्टः, श्रहो जुगुप्सितदेहोऽयं कः प्रेतोपमः ? इति थूत्कृतं तया एवं सा मुनेर्महती माशातनां चकार.
तत्स्वरूपं दृष्ट्वा संजातकोपेन तिंदुकयकेण चिंतितं श्रहो दुःकर्मकारिणीयं राजसुता, य
For Private And Personal
मालाटी.
॥ १६०॥