________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ १६३ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
निरतः, अहिंसादिकव्रतधारी अत एवाहमेव सुपात्रं, न ब्राह्मणः कथं वा जवंतः पशुवधादिपापाता योषिदवाच्यप्राणिमर्द्दकाः सद्ज्ञानेन दूरीकृता ब्राह्मणाः ? अतोऽहमेव सुपात्रं, जाग्येन जवतां यज्ञपाटके समागतोऽस्मि.
तो मे शुद्धमन्नं समर्पयत ? इत्यादिवाक्यै स्तिरस्कृतास्ते तं मुनिं प्रहतु लग्नाः, यष्टिमुष्ट्यादिनिस्तानां चक्रुः, ततो रुष्टेन यक्षेणाहत्य ते निर्गनुडुधिरोद्वाराः शिथिल बंधन संघयो नूतले पातिताः, ततो महान् कोलाहलो जातः सर्वेऽपि मिलिताः, तदाकर्ण्य सुनश राजकन्या बहिर्निर्गता, दृष्टो मुनिरुपलक्षितश्च ततो जयविह्वलांगी सारुदेवादीन् कथयति जो दुर्मतयो यास्यामुं पीरुतो यममंदिरं, अयं तिंदुकयकपूजितो महाप्रजावो मुनिर्वर्तते, म हातपस्वी, मया पूर्वी चालितोऽपि यो मनागपि ध्यानान्न चलितः, धन्योऽयमिति वदंती सुन
मुनिचरायोर्निपत्या, हे कृपासिंधो दे जगतीजनबंधो क्षमस्व मूखैर्विदितमपराधं मदनुरोधेनेति मुनिनोक्तं न मुनीनां कोपावकाशाः स्युरिति यतोऽयं महानर्थकारी क्रोधः, यदुक्तं - जं अज्जियं चरितं । देसुलाए म पुछ्कोमिए || तंपि कसायमित्तो । हारेइ नरो मुहुत्ते
For Private And Personal
मालाटी.
॥ १६३ ॥