________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटी.
॥१५॥
HOME
नपदेश- तार्थस्येव तक्रियानुष्ठानं मोक्षफलदायि न लवतीत्यर्थः ॥ ७ ॥
॥ मूलम् ॥ कहन जयंत साहू । वट्टावेश य जो न गर्छ । संजमजुत्तो हो । अणंतसंसारिन हो ॥ एए ॥ व्याख्या-' कह इति' हे नगवन् ‘कहनति' कयं 'जयंतोत्ति' तपःसंयमविषये यत्नं कुर्वन् 'साइत्ति' साधुः, अथ च यश्च तपःसंयमविषये ग, प्रवर्तयति, संयमेन युक्तः सहितः, एतादृशो नूत्वाऽनंतसंसारिको नवति ? एतादृशस्याऽनंतसंसारित्वं कथमुक्तमित्यर्थः ॥ एए || गुरुरेतस्योत्तरमाह
॥ मूलम् ॥-दवं खितं कालं । नावं पुरिसपमिसेवणान य ॥ नवि जाण अगीन । नस्सग्गववाईयं चेव ॥ ४० ॥ व्याख्या- दत्वं इति' व्यं क्षेत्र कालं नावं च, एतच्चतुष्ट. यमगीतार्थो न जानातीत्यर्थः, पुरिसत्ति पुरुषोऽयं योग्योऽयोग्यो वेति न जानाति, प्रतिसेव
नां पापसेवनां, अनेन स्ववशेन कृतं, किं वा परवशेन कृतमिति नैव जानात्यगीतार्थः, 'न- * स्सग्गत्ति' औत्सर्गिकं, सति सामथ्र्य यथोक्तानुष्ठानस्यैव करणं ‘ववाश्यं इति ' रोगादिका
रणेऽल्पदोषसेवनमपवादस्तं न जानात्यगीतार्थः, अगीतार्थस्यानुष्ठानं निष्फलमित्यर्थः॥०॥
१५॥
For Private And Personal