________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेशा- आयं ज्ञानादिलानं, व्ययं ज्ञानादिहानि 'तुलिजाति ' तोलयेत्, क श्व ? लानाकांक्षी वणि- मालाटो,
Jan गिव यथा लानार्थी वणिक् यत्र लानं जानाति तदेव वस्तु गृह्णाति, तत्साधुरपि लानाऽला॥५१॥ नादि विचारयतीत्यर्थः॥ ए॥
॥मूलम् ।।-धम्ममि नहि माया । न य कवडं वदृश्य धम्ममि ॥ प्राणुयत्ति अणेगविहो । दसणनाणेसु अठठ ॥ ए॥ व्याख्या-'धम्ममित्ति' धर्मे साधुधर्मविषये माया नास्ति, मायाधर्मयोरत्यंतवैरत्वादित्यर्थः, न च कपटं परवंचनं धर्मे वर्तते, दर्शनझानेष्वष्टावष्टावाचारा बोधव्या इत्यर्थः । ए७ ॥
॥ मूलम् ॥-जं जयश् अगीयछो । जं च अगीयबनिस्सिन जय ॥ वट्टावेश गर्छ । अणंतसंसारित हो ॥ एG || व्याख्या-'जं जयत्ति' यत्किंचिद्यतते तपःक्रियासूद्यम करोति, 'अगीयबो इति ' अगीतार्थः सिहांताऽननिः , यच्च पुनः 'अगीयचनिस्सिन इति ॥१४॥ अगीतार्थनिश्रितः सन्, अगीतार्थ प्रतिपद्यते इत्यर्थः ' जयत्ति' क्रियानुष्ठानं करोति, स्वयमगीतार्थः सन् गळं प्रवर्तयति, क्रियानुष्ठाने प्रेरयति, तदा सोऽनंतसंसारिको नवति; गीत
ar
For Private And Personal