SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेशा- आयं ज्ञानादिलानं, व्ययं ज्ञानादिहानि 'तुलिजाति ' तोलयेत्, क श्व ? लानाकांक्षी वणि- मालाटो, Jan गिव यथा लानार्थी वणिक् यत्र लानं जानाति तदेव वस्तु गृह्णाति, तत्साधुरपि लानाऽला॥५१॥ नादि विचारयतीत्यर्थः॥ ए॥ ॥मूलम् ।।-धम्ममि नहि माया । न य कवडं वदृश्य धम्ममि ॥ प्राणुयत्ति अणेगविहो । दसणनाणेसु अठठ ॥ ए॥ व्याख्या-'धम्ममित्ति' धर्मे साधुधर्मविषये माया नास्ति, मायाधर्मयोरत्यंतवैरत्वादित्यर्थः, न च कपटं परवंचनं धर्मे वर्तते, दर्शनझानेष्वष्टावष्टावाचारा बोधव्या इत्यर्थः । ए७ ॥ ॥ मूलम् ॥-जं जयश् अगीयछो । जं च अगीयबनिस्सिन जय ॥ वट्टावेश गर्छ । अणंतसंसारित हो ॥ एG || व्याख्या-'जं जयत्ति' यत्किंचिद्यतते तपःक्रियासूद्यम करोति, 'अगीयबो इति ' अगीतार्थः सिहांताऽननिः , यच्च पुनः 'अगीयचनिस्सिन इति ॥१४॥ अगीतार्थनिश्रितः सन्, अगीतार्थ प्रतिपद्यते इत्यर्थः ' जयत्ति' क्रियानुष्ठानं करोति, स्वयमगीतार्थः सन् गळं प्रवर्तयति, क्रियानुष्ठाने प्रेरयति, तदा सोऽनंतसंसारिको नवति; गीत ar For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy