________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश-
मालाटी
॥श्व
०॥
लिप्तहस्तस्त्यक्तपरलोकः पुण्यपापनिरपेक्षः प्रदेशिनामा नृपः, तस्य चित्रसारथिनामा मंत्री, - सोऽन्यदा प्रदेशिनृपेण श्रावस्त्यां जितशत्रुपार्श्वे प्रेषितः, तत्र केशिकुमारनाम्नो मुनेर्देशनांश्रुत्वास परमश्रावको जातः, केशिकुमारं विज्ञपयनिस्म स्वामिन्नेकवारं श्वेतांब्यां कृपा विधेया, महान लानो नविष्यति, तदा केशिगणधरेणोक्तं नवतां स्वामी दुष्टोऽस्ति, तत्कग्रमागम्यते ? चित्रेणोक्तं राजा उष्टश्चेत्किं? अन्ये बहवो नव्यसत्त्वास्तत्र निवसंति, केशिकुमारेणोक्तं प्रस्तावे ज्ञास्यते. पश्चाच्चित्रः श्वेतांब्यां समागतः, केशिकुमारोऽपि बहुमुनिपरिवृतो मृगवननाम्नि वने श्वेतांब्यां समवसृतः, चित्रसारथिरपि तदागमनं श्रुत्वा मनसि चिंतयति, मयि राज्यचिंताकारके सति दुर्बुद्धिमान पापकारको मन्नृपो मा नरके व्रजतु ? अतोऽमुं मुनिसमीपं नयामीति विचिंत्याऽश्वक्रीडामिषेण राजानं बहिरानयत्, अतिश्रमातुरो नूपः श्रीकेशिकुमारविनूषितं वनमाजगाम. तत्र बहुलोकमध्ये देशनां ददंतं गणधरमालोक्य स चित्रं पचतिस्म. किमेते मुंमा जमा अझानिनो लोकानामग्रे कश्रयंति ? चित्रेणोक्तं नाहं जानामि. नवतां यदीला तर्हि तत्र गत्वा श्रूयते.
॥२०॥
For Private And Personal