________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटी.
॥२३
॥
॥ मूलम् ॥–पुनेहिं चोप्रा पुरा-कोहि सिरिजायणं नविनसत्ता ॥ गुरुमागमेसि- लद्दा । देवयमिव पज्जुवासंति ॥१॥ व्याख्या-'पुनेहिं इति ' पुण्यैः कृत्वा चोदिताः प्रेरिताः, पुराकृतैः पूर्वन्नवकृतैः, श्रियो नाजनं लक्ष्मीस्थानं, एतादृशा नविकसत्त्वा नव्यजी. वा गुरुं स्वकीयं धर्माचार्य 'आगमेसिनदा इति ' अग्रे नावि नई कल्याणं येषां ते, एतादृशा दैवतमिव पर्युपासते, यथा देवता सेव्यते, तथा गुरुमपि ते सेवंते इत्यर्थः ॥१॥
॥ मूलम् ।।-बहुसुस्कसयसहस्साणं । दायगा मोयगा हसयाणं ॥आयरिश्रा फुममेयं । केसिपएसी य ते हेक ॥२॥ व्याख्या-'बहु इति ' बहुनां सुखशतसहस्राणां सु. खलक्षाणां दायका दातारः, पुनर्छःखशतानां मोचकाः, दुःखेन्यो मोचयंतीत्यर्थः, आचार्या धर्माचार्या एतादृशा नवंति, एतत्स्फुटं प्रकटं वर्तते, अत्र संदेहो नास्ति, यथा प्रदेशिनानो राज्ञः केशिनामाचार्यः 'ते हेकइति ' तहेतुः सुखहेतुतिस्तक्षदित्यर्थः ॥ २॥ अत्र केशि प्रदेश्योरुपनयो निरूप्यते, तद्यथा
जंबूहीपे नारते वर्षे कैकेयाईविषये श्वेतांबापुरी, तत्राऽधर्मवतामवतंसको नित्यरुधिर
॥२३॥
भूमिका
For Private And Personal