________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥॥
विश्वासो नायाति; ततः संग्रामकरणेन मम कुलपरीक्षा नविष्यति.
इति श्रुत्वा सर्वेऽपि योद्धुं सजीनूताः, रणसिंहोऽपि हलमादाय धावतिस्म, परस्परं युजायमाने देवप्रनावेण हलप्रहाराजर्जरीनूता नष्टाश्च सर्वेपि राजानः, तद् दृष्ट्वा चमत्कतांतःकरणः कनकशेखरो व्यजिज्ञपत् स्वामिन्महदाश्चर्यं कृत, प्रकाशय निजस्वरूपं ? तदैव यकेण प्रत्यकीनूय सर्वमपि रणसिंदकुमारचरितं निरूपितं. तत् श्रुत्वा कनशेखरोऽतीवहृष्टो, महताडंबरेण च पुत्री विवाहिता. सर्वानपि राजन्यान् परिधापनिकापूर्वकं स बहु सन्मानयामास; ततस्ते सर्वेऽपि स्वदेशं जग्मुः, पश्चात्कनकशेखरेण जामातुरेकदेशराज्यं समर्पितं, तत्र स्थितः कनकवत्या साई विषयसुखमनुलवन स सुंदरकौटुंबिकं समाकार्य नचितराज्य. कार्याधिकारिणं चकार. एतस्मिन्नवसरे सोमानाम्न्यां महापुयी पुरुषोत्तमनामा नृपः, तगृहे च रत्नवती पुत्री वर्तते, सा च कनकशेखरनृपन्नगिनीसुता, तया सर्वमपि कनकवतीपाणि- ग्रहणस्वरूपं ज्ञातं, रणसिंहं विनाऽन्यवरणे च नियमो गृहीतः, एतादृशं सुतामनो ज्ञात्वा पुरुषोत्तमराज्ञा स्वकीयप्रधानपुरुषा रणसिंहमाकारयितुं प्रेषिताः, तैरपि तत्र गत्वा तत्रैवोक्तं.
॥॥
For Private And Personal