________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश- वसृताः, देवैरागत्य समवसरणं निर्मितं, नगवता देशना दत्ता, पर्षत्सु स्वस्थानं गतासु षड्मालाटी.
Ka ब्रातरो जहिलपुरवास्तव्याः साधवो नगवंतमापृच्य षष्टपारणके हिसाधुसंघाटकत्रयेण नग॥१॥ यो निवार्थमागताः, प्रश्रमः संघाटकः परित्रमन् देवकी मंदिरं प्राप्तः, तं दृष्ट्वा हृष्टचित्ता देव
की मोदकैः प्रतिलान्जयतिस्म. तस्मिन् गते हितीयं युग्ममागतं, तत्सदृशरूपधारकमत्युल्लासकारकं दृष्ट्वा तथैव प्रतिलान्नयतिस्म. तृतीयं युग्ममागतं, तदा देवकी चिंतयति, नैवं तृतो. यवारमाहारार्थमागमनं शुरूसाधूनां घटते. किं कारणमिति विमृश्य सा कथयतिस्म. नो महानुनाव ! महतीयं द्वारिकापुरी, श्राक्षा अपि बहवः संति, तत्किं पुनः पुनरागमनप्रयो. जनं? किमाहारो न मिलितः? किं वा साधवो बहवः ? किं वा भ्रांत्या समागतमिति पृष्टे साधुः प्राह, नो सुश्राविक वयं षड् बंधवः षष्टपारणके पृथक् पृथक् नवहे समागताः, स.
दृशरूपत्वात्संशयः समुत्पन्नः, देवक्या चिंतितं षडप्येते सदृशाकाराः कृष्णतुल्या वीक्ष्यंते, है ममाप्येतेषां दर्शनेन पुत्रदर्शनानंदः समुत्पद्यते, पूर्वमप्यतिमुक्तसाधुना ममोक्तमस्ति यत्त
वाष्टौ पुत्रा नविष्यंति. तत एते किं मदीयपुत्रा न नवंतीति तस्याः संदेहः समुत्पन्नः, Eि.
॥१४॥
For Private And Personal