________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटो,
नपदेश-
M ॥३७॥
जीवो दुःखैः कृत्वा न निवित्रो इति' न खेदं प्राप्तः, सुखैः कृत्वा न चैव, एवेति निश्चये न चैव परितुष्टः संतोषं प्राप्तः, यतोऽसौ नवं नवं सुखं वांगति ॥ ए५ ॥
॥ मूलम् ॥–परितप्पिएण तणुन । आहारो ज२ घणं न नजम ॥ सेणियराया तं तह । परितप्पंतो ग नरयं ॥ ए६ ॥ व्याख्या-'परितप्पिएण इति' पापकर्मणां निंदागर्हापश्चात्तापादिकरणेन ' तणुन इति' तनुर्लघुर्नवति, गर्दादिकरणेन शिथिलकर्मैव याति, न तु दृढनिबादमित्यर्थः, अथवा 'परितप्पिएण इति ' पश्चात्तापकरणेन तनुरेव स्वल्प एवाधारो नवति, न तु महान कर्मक्षय इत्यर्थः, यदि घनमत्यर्थ 'न नजमात्ति' नोद्यमं क. रोति तपःसंयमविषये तदा स्वल्प एव कर्मक्षय इत्यर्थः, श्रेणिकनामा राजा 'तं तह इति' तत्तेन प्रकारेण 'परितप्पंतो इति' हा मया विरतिर्न कृतेति शोचन्नपि नरकं गतः, अतःपश्चात्तापेन स्वल्प एव कर्मक्षय इत्यर्थः ॥ ए६ ॥
॥ मूलम् ॥ जीवेण जाणि न विस-जियाणि जाईसएसु देहाणि ॥ वेहिं तन सयलंपि । तिहुअणं हुज पमिहा ॥ ए७ ॥ व्याख्या-'जीवेण शति 'जीवन प्राणधारकेण
॥३७॥
For Private And Personal