________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
मालाटी,
॥३॥
पूर्व गृहीत्वा यानि शरीराणि — विसजियाणि इति' विसर्जितानि मुक्तानि त्यक्तानीति या- वत्. केषु ? जातिशतेषु, जातीनामेकेंझ्यिादीनां शतेषु शरीराणि, स्तोकैरपि 'तन इति' तैः शरीरैः, न तु सर्वैरित्यर्थः, 'सयलपि इति ' सकलमपि संपूर्णमपि त्रिभुवनं भुवनत्रयं हुज इति ' नवेत् पमिह संपूर्णं, एतावंति शरीराणि गृहीत्वा मुक्तानि तथापि न संतु टइति ॥ ए॥
॥ मूलम् ॥-नहदंतमंसकेसष्ठि-एसु जीवेण विप्पमुक्केसु ॥ तेसुवि दविज कश्लासमेरुगिरिसंनिन्ना कूमा ॥ ए॥ व्याख्या-नह इति' नखा दंता मांसं केशा अस्थीनि, एतानि शरीराऽवयवनूतानि, तेषां इंइस्तेषु, कीदृशेष्वेतेषु ? जीवेन पूर्वनवे गृहीत्वा विप्र. मुक्तेषु तेष्वपि नखादिषु, यदि तानि सर्वाएयेकत्र क्रियते तदा ' हविऊ इति' नवंति कैला. सो हिमगिरिः, मेरुः कनकादिः, गिरयः सामान्यपर्वताः, तैः समाः सदृशाः कूटा इति पु. जा नवंति, अत एतेषु न प्रतिबंधो विधेय इत्युपदेशः ॥ ७ ॥
॥ मूलम् ॥-हिमवंतमलयमंदर-दीवोददिधरणिसरिसरासी ॥ अहिअपरो आहारो
॥३
॥
For Private And Personal