SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥३८॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir । छुहिएलाहारिन हुजा ॥ एए ॥ व्याख्या -' हिमवंत इति ' हिमवान् पर्वतः, मलयाच लो दक्षिणदिग्वर्त्ती पर्वतः, मंदरो मेरुः, दीपा जंबूद्दीपाया असंख्याताः, नदधयो लवणाद्याः संख्यातीताः, धरियोऽन्नपानाद्याः सप्त, एतेषां ६६ः तैः सदृशा राशयः समूहाः क्रियते, तेभ्योऽप्यधिकतरोऽतिशयेन महानाहारोऽशनादिकः क्षुधितेन बुभुक्षितेनाऽनेन जीवेनाडाहा - रितो भवेत् अनंतानि पुलव्याणि एकेन जीवेन नक्षितानीति भावः ॥ एए ॥ ॥ मूलम् ॥ - जन्ने जलं पीयं । घम्मायवज्जगमिए तंपि इदं || सबैसुवि अगडतला य। नई समुद्देसु नवि हुज्जा ॥ २०० ॥ व्याख्या -' जन्त्रेण इति ' यदनेन जीवेन जलं पीतं, कीदृशेन ? ' घम्मायवजगरिए इति ' ग्रीष्मातपपी मितेन एतादृशेन तदपि जलं पूर्वजवपीतं इदं इति ' अस्मिन् संसारे यद्येकत्र क्रियते तदा तावज्जलं सर्वेष्वपि ' अगमा इति ' कूपास्तटाकाः सरांसि, नद्यो गंगाद्याः, समुज्ञः लवणाद्यास्तेष्वपि 'न हुजा इति' न जवेतू. सर्वेयोऽपि कूपादिजलेन्यः पूर्व पीतं जलमनंतगुणमित्यर्थः ॥ २०० ॥ 15 ॥ मूलम् ॥ पीयं प्रणयचीरं । सागरसलिलान बहुप्रयरं ॥ संसारंमि अांते । मऊ For Private And Personal मालाटा. ॥ ३८॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy