________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥३८॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
। छुहिएलाहारिन हुजा ॥ एए ॥ व्याख्या -' हिमवंत इति ' हिमवान् पर्वतः, मलयाच लो दक्षिणदिग्वर्त्ती पर्वतः, मंदरो मेरुः, दीपा जंबूद्दीपाया असंख्याताः, नदधयो लवणाद्याः संख्यातीताः, धरियोऽन्नपानाद्याः सप्त, एतेषां ६६ः तैः सदृशा राशयः समूहाः क्रियते, तेभ्योऽप्यधिकतरोऽतिशयेन महानाहारोऽशनादिकः क्षुधितेन बुभुक्षितेनाऽनेन जीवेनाडाहा - रितो भवेत् अनंतानि पुलव्याणि एकेन जीवेन नक्षितानीति भावः ॥ एए ॥
॥ मूलम् ॥ - जन्ने जलं पीयं । घम्मायवज्जगमिए तंपि इदं || सबैसुवि अगडतला य। नई समुद्देसु नवि हुज्जा ॥ २०० ॥ व्याख्या -' जन्त्रेण इति ' यदनेन जीवेन जलं पीतं, कीदृशेन ? ' घम्मायवजगरिए इति ' ग्रीष्मातपपी मितेन एतादृशेन तदपि जलं पूर्वजवपीतं इदं इति ' अस्मिन् संसारे यद्येकत्र क्रियते तदा तावज्जलं सर्वेष्वपि ' अगमा इति ' कूपास्तटाकाः सरांसि, नद्यो गंगाद्याः, समुज्ञः लवणाद्यास्तेष्वपि 'न हुजा इति' न जवेतू. सर्वेयोऽपि कूपादिजलेन्यः पूर्व पीतं जलमनंतगुणमित्यर्थः ॥ २०० ॥
15
॥ मूलम् ॥ पीयं प्रणयचीरं । सागरसलिलान बहुप्रयरं ॥ संसारंमि अांते । मऊ
For Private And Personal
मालाटा.
॥ ३८॥