SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- ये शिथिलत्वेन व्यवहरणं तेनेत्यर्थः, हा इति खेदे यथा येन प्रकारेण 'कोणमि इति ' कयं मालाटी. J गतं सर्वमप्यायुः, प्राकृतत्वाहिलक्तिव्यत्ययः, अधन्यो निर्जाग्योऽहं किं करिष्यामि ? संप्रत्य॥३६॥ धुना शोचाम्यात्मानं ॥ ए३ ॥ ॥ मूलम् ॥ हा जीव पाव नमिहसि । जाजोणिसयाई बहुआ६॥ नवसयसहस्सदुलहं-पि जिमयं एरिसं लहुं ॥ ए ॥ व्याख्या-'हा जीवेति' हा इति खेदे हे जीव 'पाव इति ' हे पाप हे दुरात्मन् मिष्यसि बहुकालं यावतू, कानि ब्रमिष्यसीत्याह-जातय एकेंइिंयाद्याः, योनयः शीतोष्णाद्यास्तेषां शतानि बदनि, नवानां शतसहस्रैर्लनं :प्रापमेतादृशमपि जिनानां तीर्थकराणां मत धर्म ‘एरिसमिति' अचिंत्यचिंतामणिसदृशं ER लब्ध्वा प्राप्य तदनाराधनेनेत्यर्थः ॥ ए ॥ ॥मूलम् ॥-पावो पमायवसन । जीवो संसारकजमुज्जुत्तो॥ उस्केहिं न निवित्रो । सु. ॥३६॥ केहिं न चेव परितुहो । ए५ ॥ व्याख्या-'पावो इति ' पापः पापीयान, प्रमादवशतः प्रमादवशवर्तीत्यर्थः, एवंविधो जीवः संसारी संसारकार्यविषये नद्यत नद्यमवान्, एतादृशोर For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy